SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [१५] दीप अनुक्रम [१५] मुनि दीपरत्नसागरेण संकलित.. Ja Eratur “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) मूलं [... १५] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः शब्दास्तैः सम्प्रणादितं सम्यक् - श्रोत्रमनोहारितया प्रकर्षेण नादितं-शब्दवद दिव्यत्रुटितशब्दसम्मणादितं, ' अच्छं जाव पटिरुव' मिति यावच्छब्दकरणात् ' अच्छं सहं घट्टं मठ्ठे नीरयं निम्मलं निष्पकं निकंकडच्छायं सप्पभं समिरियं सज्जोयं पासाइयं दरिसणिज्जं अभिरुवं पडिरूत्र' मिति द्रष्टव्यं एतच प्राग्वद्धाख्येयं । 'तस्स णमि 'त्यादि, तस्य 'णमिति प्राग्वत् प्रेक्षागृहमण्डपस्यान्तः-मध्ये बहु35) समरमणीयं भूमिभागं विकुर्वन्ति, तद्यथा--आलिंगपुष्करमिति वे त्यादि, तदेव तावद्वक्तव्यं यावन्मणिस्पर्शसूत्रपर्यन्तः, तथा चाह--'जावमणीणं फासो' इति । 'तस्स णमित्यादि, तस्य णमिति पूर्ववत् प्रेक्षागृहमण्डपस्य उल्लोकम् - उपरिभागं विकुर्वन्ति पद्मलताभक्तिचित्रं 'जाव पडिख्वमिति, यावच्छन्दकरणात् 'अच्छे सह भित्यादिविशेषणकदम्बकपरिग्रहः । ' तस्स णमित्यादि, तस्य बहुसमॐ रमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र 'ण 'मिति पूर्ववत् एकं महान्तं वज्रमयमक्षपार्ट विकुर्वन्ति, तस्य चाक्षपाटकस्य बहुमध्यदेशभागे तत्रैकां महतीं मणिपीठिकां विकुर्वन्ति, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहुल्येन - उच्चैस्त्वेनेति । भावः कथंभूतां तां विकुर्वन्तीत्यत आह सर्वमणिमयी' सर्वात्मना मणिमयीं यावत्करणादच्छामित्यादिविशेषण समूहपरिग्रहः, तस्याश्च मणिपीठिकाया उपर्यत्र महदेकं सिंहासनं विकुर्वन्ति, तस्य च सिंहासनस्यायमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा तपनीयमयाः चकला ॐ रजतमयाः सिंहास्तैरुपशोभितं सिंहासनमुच्यते, सौवर्णिकाः सुवर्णमयाः पादाः नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना, अवयवविशेषाः, जम्बूनदमयानि गात्राणि वज्रमया - वञ्चरत्नापूरिताः सन्धयो- गात्राणां सन्धिमेलाः नानामणिमयं वेथं-तज्जातः 'से णं सीहासण इत्यादि' तत् सिंहासनमीहामृगऋषभतुरगनरमकरव्यालककिन्नररुरुसरभचमरवनलतापद्मलताभक्तिचित्रं '[सं] सारसारोवचियमणिरयणपायपीढ' मिति [सं] सारसारैः -प्रधानैः मणिरत्नैरुपचितेन पादपीठेन सह यत्तत्तथा प्राकृतत्वाच्च पदोपन्यासव्य ७ सूर्याभदेवस्य दिव्ययान करणं For Pasta Use Only ~76~ 03010301083030
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy