SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [१५] दीप अनुक्रम [१५] मुनि दीपरत्नसागरेण संकलित.. श्रीराजमनी मलयगिरीया वृत्तिः ॥ ३५ ॥ Jan Eatin “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) सूर्याभदेवस्य दिव्ययान करणं मूलं [...१५] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः मुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदरूक्कतुरुकधूवमघमतगंजु दुग्राभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्यं तुडियमद्दसंपणाइयं अच्छरगणसंघविकिण्णं पासाइयं दरिसणिज्जं जाब पडिरूवं । तस्स णं पिच्छाघरमंडवस्स बहुसमरमणिज्जभूमिभागं विउब्वति जाव मणीणं फासो । तस्स णं पेच्छाघरमंडवस्स उल्लोयं विच्यति पउमलयभत्तिचित्तं जाव पडिरूवं । तस्स बहुसमरमणि जस्त भूमिभागस्स बहुमज्झसभाए एत्थ णं महं एगं वदरामयं अक्खाडगं विउब्वति । तस्स णं अक्वाइयस्स बहुमज्झदेसभागे एत्थ णं महेगं मणिपेढियं विउब्बति अट्टजीयणाई आयामविकखंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वं मणिमयं अच्छं सहं जाव पडिवं । तीसे णं मणिपढियाए उवरि एत्थ णं महेगं सिंहासणं विउव्वद तस्स णं सीहासणस्स इमेयारूवे वण्णावासे पण्णत्ते तवणिज्जमया चकला रययामया सीहा सोवणिया पाया णाणामणिमयाई पायसीसगाईं जंबूणयमयाईं गत्ताई वदरामया संधी णाणामणिमये बच्चे, से णं सीहासणे इहामियउसभतुरगनरमगरविहगवाल गर्किन्नररुरुसरभ चमरकुंजरवणलयपउमलयभत्तिचित्तं [सं] सारसारोवचियमणिरयणपायवीडे अच्छरगमिउमसूरगणयतवकु संत लिम्बकेसरपञ्चथुयाभिरामे सुविरइयरयाणे उवचियखोमदुगुल्ल पट्टपडिच्छायणे रतंसुअसं सुरम्मे आईणगरूयबूरणवर्णीयतूलफासे मउ पासाइए ४ । For Par Lise Only ~73~ दिव्ययानकरणम् सू० १५ ।। ३५ ।।
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy