SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) --------- मूलं [१५...] (१३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: "130050550 प्रत सूत्रांक [१५] विविधमत्तरी (रारूबी) बचियाई' इति विविधा-विविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अन्तरेति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामाद्वीप्सां गमयति, अन्तरा २ रूपोपचितानि यावता यत्र तानि तथा, 'विविहतारोवचियाई' विविधस्तारारूपैः-तारिकारुपैरुपचितानि, तोरणेषु हि शोभार्थं तारिका निवध्यन्ते इति प्रतीतं लोकेऽपीति विविधतारारूपोपचितानि 'जाव पडिरूवा' इति यावत्करकोणात् 'ईहामिगउसमतुरगनरमगरविहगवालगकिनररुरुसरभचमरकुंजरवणल यपउमलयभत्तिचित्ता खंभुनगयवइरवेक्ष्यापरिगयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव एवं नाम स्तम्भद्वयसनिविष्टानि तोरणानि व्यवस्थितानि यथा विद्याधरयमलयुगलयन्त्रयुक्तानीव प्रतिभासते इति, 'अचीसहस्समालणीया रूवगसहस्सकलिया मिसिमाणा भिम्भिसमाणा चकूखलीयणलेसा सुहफासा, सस्सिरीयरूवा पासाइया दरिसणिज्जा अभिरुवा' इति परिग्रहः, कचिदेतत्साक्षाल्लिखितमपि दृश्यते । तेसि णं तारणाणं उप्पिं अट्ठमंगलगा पण्णता, तंजहा-सात्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणा (जाव पडिरूवा)। तमिं च णं तोरणाणं उप्पिं बहव किण्डचामरज्झए जाव मुक्किलचामरज्झए अच्छे मण्ह रुप्पपट्टे वइरामयदंडे जलयामलगंधिए सुरम्मे पासादीए दरिसणिज्जे अभिरुवे पडिरुवे विउब्वति । तेसि गंतारणाणं उप्पिं बहवे छनातिच्छ ने घंटाजुगल पड़ागाइपडागे उप्पलहत्थए कुमुदणलिणमुभगसोगंधियपोंडरीयमहापाडरीयसतपत्तसहस्सपत्नहत्थए सव्वररणामए अच्छे जाव पडिरुवे विउव्वति । तए णं से आभिभोगिए देवे तस्स दिवस जाणविमाणस्म अंती बहुममरमणिज्जं भूमिभागं विउच्चति । Chan दीप अनुक्रम 2 [१५] . 4500 A nmurary on सूर्याभदेवस्य दिव्ययान करणं ~ 60 ~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy