SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [१२] दीप अनुक्रम [१२] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) मूलं [१२] मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः श्रीराजमनी : मलयगिरी या वृत्तिः ।। २५ ।। या सुसरघंटारवविउलबोल (तुरियचवल) पडिवोहणे कए समाण घोसणको उहलादिन्नकन्नएगग्गचितउवउत्तमाणसाणं से पायताणीयाहिवई देवे तंसि घंटारवंसि णिसंतपसंतंमि महया महया संदर्ण उग्घोसेमाणे उघोसेमाणे एवं वदासी-हंत सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वैमाणिया देवा यदेवीओ य! सूरियाभविमाणवरणो वयणं हियसुहत्थं आणवणियं भो ! सूरियाभे देवे गच्छद णं भी सूरिया देवे जंबूदीवं २ भारहं वासं आमलकप्पं नयरीं अंवसालवणं चेदयं समणं भगवं महावीरं अभिवंदए, तं तुम्भेऽवि देवाप्पिया ! सविडीए अकालपरिहीणा चैव सूरियाभस्स देवस्स अंतियं पाउम्भवह ॥ ( सू० १२ ) 'तए णं से' इत्यादि 'जाव पडिमुमित्ता' इति, अत्र यावच्छन्दकरणात् 'करयलपरिग्गहियं दसनहं सिरसावतं मत्थए अंजलि कट्टु एवं देवा । तहत्ति आणाए विणणं वयणं पडिमुणेइति द्रष्टव्यं तिक्खुत्तो उल्लाले ति त्रिकृत्वः- त्रीन् वारान् उछालयति - ताडयति, ततो 'ण' मिति वाक्यालङ्कारे तस्यां मेघौघरसितगम्भीरमधुर शब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायां त्रिकृत्वस्ताडितायां सत्यां यत् सूर्याभविमानं (तत्र) तत्मासादनिष्कुटेषु च ये आपतिताः शब्दाःशब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टामतिश्रुताशतसहस्राणि - घण्टामतिशब्दलक्षाणि तैः सकलमपि जातमभूत्, किमुक्तं भवति ?-घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपङ्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दः सकलमपि विमानमेकयोजनलक्षमानमपि बधिरितमजायत इति । एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्रावो भवति, न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छदश्रुतिरुपजायते । इति यच्चोयते भगवन्त महावीरस्य वन्दनार्थे गमनाय उद्घोषणा For Parts Only ~ 53~ सूर्याभादिमाने उद्घो पणा मृ० १२ ।। २५ ।। andrary org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy