SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ------------ मूलं [१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक [१०] मेणं मुक्तपुप्फपुंजोवयारकलितं करेजा, एवामेव ते मूरियाभस्स देवस्स आभिओगिया देवा पुप्फबद्दलए विउब्बति २ ना खिप्पामेव पयणुतणायन्ति खिप्पा २ चा जाव जोयणपरिमण्डलं जलथलयभासुरप्पभूयस्स विंटट्ठाइस्स दसद्धवन्नकुसुमस्स जाणुस्सेहपमाणमत्तिं ओहिवासं वासंति वासित्ता कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमघंतगंधुयाभिरामं सुगंधवरगंधियं गंधवद्विभूनं दिव्वं सुरवराभिगमणजोगं करंति कारयति करेना य कारवेना य खिप्पामेव उवसामति २ ना जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिकखुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियातो अंबसालवणातो चेइयाओ पडिनिकखमंति पडिनिकखमित्ता ताए उक्किद्वाए जाव वीइवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सरियाभे विमाणे जेणेव सभा महम्मा जेणेव सुरियाभे देवे तेणेव उवागच्छंति २ ना सूरियानं देवं करयलपरिग्गहियं सिरसावनं मत्थए अंजलिं कटु जएणं विजएणं बद्धाति २ ना तमाणत्तियं पञ्चप्पिणंति ॥ (मू०१०) 'तए णमित्यादि । सुगम, यावत् ' से जहानामए भइयदारए सिया' इत्यादि, स वक्ष्यमाणगुणो यथानामकोऽनिर्दिष्टनामकः कश्चिद्भुक्तिकदारका-भूति करोति भृतिका कर्मकरः तस्य दारको भूतिकदारकः स्यात् , किंविशिष्ट इत्याह-तरुणः प्रवर्द्धमानवयाः (ननु दारकः वर्धमानच्या ) एव भवति ततः किमनेन विशेषणेन !, न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् , न द्यासन्न दीप अनुक्रम [१०] भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनार्थे समार्जनादिः ~ 46~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy