SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (१३) "राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [७५-८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [७५-८०] दीप अनुक्रम [७५-८०] सडबोहए' इति कमलाकरा:-इदास्तेषु नलिनोखण्टास्तेषां बोक्के 'उत्थिते' उदयमाप्ते ' सूरिए' आदित्ये | सहस्ररश्मी 'दिनकरे' दिवसकरणशीले तेजसा ज्वलिते । 'रेरिजमाणे' इति हरिततया देदीप्यमाने 'मा । तुमे पुर्व रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविजासि' इत्यादेन्यत्यायं भावार्थः-पूर्वमन्येषां दात्रा IN भूखा सम्पति जैनधर्मपतिपच्या तेषामदात्रा न भवितव्यमस्माकमतरायस्य जिनधर्मापभ्राननस्य च प्रसक्तः। 'यणा पाउन्भया उज्जला' इत्यादि, उज्ज्वला दुःखरूपतया निर्मला मुखलेशेनाप्यकलङ्कितेति भावः विपुला-विस्तीर्णा सकल भरीरख्यापनात प्रगादा-प्रकर्षण ममप्रदेशिव्यापितया समवगाहा, कर्कश इन कर्कशा, किमुकै भवति ?-यथा कर्कशपाषाणसंघर्षः सारीरस्य खण्डानि बोटयति एवमात्मपदेशान् त्रोटयंतो या वेदनोपजायते सा कर्कशा, सथा कटुका पित्तप्रकोपपरिकलितस्य रोडण्यारिकद्रव्यमियोपभुज्यमानमतिशयेनामीतिजनिकेति भावः, परुषा मनसोऽनोव सक्षवजनिका, निष्ठरा-अप्रपती कारतया दुर्भदाऽत एव चण्डा-रुद्रा तोत्रा-अतिश्चापिनी दुखा-दुःखरूपा दुर्लध्या पितधरपरिगतशरोरे व्युत्कान्त्या चापि-दाहोत्पपया चापि विहरति-तिष्ठति ॥ (मू०७४-७५-७६-७७-७८-७९-८०)॥ त से पएसी राया सूरीयकतार देवीए अत्ताणं संपलडं जाणित्ता सूरियकताए देवीए मगसावि अप्पदस्समाणे जेणेव पोसहसाला तेणेव उवागच्छह २त्ता पोसहसाल पमजा२त्ता उचारपासवगभूमि पडिलेहेड २त्ता दम्भसंथारगे संथरेइ २त्ता दम्भसंधारगं दुरूहह २त्ता पुरत्याभिमुहे संपलियकनिसन्ने करपलपरिग्गहियं सिरसावत्तं अंजलि मत्थएत्तिक एवं वयासी-नमोऽत्यु REaratanimal ~292~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy