SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ----------- मूलं [४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सना सुत्राक दीप श्रीराजपनी असोगवरपायवे जेणेव पुढविसिलाप? तेणेव उवागच्छद, २ ता अहापडिरूवं उग्गहें उम्पिण्डिचा असोगवरपायवस्स अहे चेतराजामलयगिरी- पुदविसिलापट्टगंसि पुरत्याभिमुहे संपलिअंनिसने संजमेणं तवसा अप्पाणं भावमाणे विहरति" । इदं सुगम, नवरं 'जाव | दिपर्युपाया वृत्तिः । चोचीसाए' इत्यत्र यावच्छब्दकरणात् 'आइफरे तित्वगरे' इत्यादिकः समस्तोऽपि औषपातिकग्रन्थप्रसिद्धो भगवद्वर्णको वाच्यः, स ॥१२॥ चातिगरीयानिति न लिख्यते, केवलमौपपातिकग्रन्थादवसेयः, 'चोत्तीसाए बुद्धबयणातिसेससंपने ' चतुर्विंशद् बुद्धानां भगवता-IN महतां वचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं धर्मावबोधकररमित्यादिना उक्तस्वरूपा ये अतिशेषा-अतिशयास्तान प्राप्तश्चतुखिंशकाबुद्धवचनातिशेपसम्पाप्तः, इह वचनातिशेषस्योपादानमत्यन्तोपकारितया प्राधान्यख्यापनार्थम् , अन्यथा देहवैमल्यादयस्ते पश्यन्ते, तथा ( चाह)-देहं विमलमुगन्धं आमयपस्सेयवज्जियं अरयं । रुहिरं गोक्खीराभं निविसं पंडुरं मंस ॥१॥ मित्यादि, 'पणती|साए सवयणातिसेससंपत्ते पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान् सम्पाप्तः पञ्चत्रिंशद्वचनातिशेषसम्माप्तः, ते चामी सत्यवचनातिशेषाः-संस्कारवत्त्वं १ उदात्तत्वं २ उपचारोपेतत्वं ३ गम्भीरशब्दत्वं ४ अनुनादित्वं ५ दक्षिणत्वं ६ उपनीत रागत्वं ७ महार्थत्वं ८ अव्याहतपौर्वापर्यत्वं ९ शिष्टत्वं १० असन्दिग्धत्वं ११ अपहृतान्योत्तरत्वं १२ हृदयग्राहित्वं १३ देशकालवायुतत्वं १४ तत्त्वानुरूपत्वं १५ अप्रकीर्णप्रसूतत्वं १६ अन्योन्यगृहीतत्वं १७ अभिजातत्वं १८ अतिस्निग्धमधुरत्वं १९ अपरममे-| विधित्वं २० अर्थधर्माभ्यासानपेतत्वं २१ उदारत्वं २२ परनिन्दात्मोत्कर्षविप्रमुक्तत्वं २३ उपगतश्लाघत्वं २४ अनपनीतलं २५ उत्पादिताविच्छिन्नकौतूहलत्वं २६ अद्भुतत्वं २७ अनतिविलम्बित्वं २८ विभ्रमविक्षेपफिलिकिश्चितादिवियुक्तत्वं २९ अनेकजाति-| ॥१२॥ संश्रयाविचित्रत्वं ३० आहितविशेषत्वं ३१ साकारत्वं ३२ सत्त्वपरिगृहीतत्वं ३३ अपरिखेदितत्वं ३४ अव्युच्छेदित्वं ३५ चेति, अनुक्रम | तिर्थकरस्य ३५ वचनातिशया: ~ 27~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy