SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [६५-६६] दीप अनुक्रम [६५-६६ ] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) मुनि दीपरत्नसागरेण संकलित. श्रीराजमनी मलयगिरीया वृत्तिः ।। १३३ ।। मूलं [६५-६६ ] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः तस्स णं एवं भवइ-इयाणि गच्छे मुहतं गच्छं जाव इह अप्पाडया णरा कालधम्मुणा संजुत्ता भवंति से णं इच्छेज्जा माणुस्सं० णो चेव णं संचाएइ ३, अरुणोववगे देवे दिव्वेहि जाय अज्झोवो तस्स माणुस्सर उराले दुग्गंधे पडिकूले पडिलोमे भवइ, उद्धपि य णं चत्तारि पंच जोयणसाई असुभे माणुस्सर गंधे अभिसमागच्छ से णं इच्छेजा माणुसं० णो चैव पं संचाइजा ४, इथेहि ठाणेहि परसी! अट्टणोचवण्णे देवे देवलोएस इच्छेज माणुसं लोगं हृदमागच्छित्तर णो चेव णं संचार मागच्छन्तर, तं सद्दहाहि गं तुमं पएसी ! जहा अनो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं २ ॥ ( सू० ६६ ) ॥ 'तुज्झणं भंते! समणाणं णिगंधाणं एसा सण्णा' इत्यादि, संज्ञानं संज्ञा सम्यग्ज्ञानमित्यर्थः, एषा च प्रतिज्ञानिरूपोऽभ्युपगमः एषा दृष्टिः दर्शनं स्वतश्वमिति भावः, एषा रुचिः परमश्रद्धानुगतोऽभिप्रायः, एष हेतुः समस्ताया अपि दर्शन कव्यतायाः, एतन्मूलं युष्मद्दर्शनमिति भावः एप सदैव भवतां तास्विकोऽध्यवसायः, एषा तुला यथा तुलायां तोलितं सम्यगित्यवधार्यते तथाऽनेनाप्यभ्युपगमेनाङ्गीकृतेन च यद्विचार्यमाणं संगतिमुपैति तत् सम्यमित्यवधार्यते न शेषमिति, तुलेब तुला तया एवमेतन्मानमित्यपि भावनीयं, नवरं मानं प्रस्थादि, 'एसप्पमाणे' इति एतत् प्रमाणं यथा प्रमाणं प्रत्यक्षाद्यविसंवादि एवमेषोऽप्यभ्युपगमोऽविसंवादीति भावः, 'एस समोसरणे' इति एतत् समवसरणं- बहूनामेकत्र मीलनं, सर्वेषामपि तानामस्मिन्नभ्युपगमे संलुलनमिति भावः । 'इट्ठे कंते पिए' इत्यादि, इष्टः इच्छाविषयत्वात् कान्तः कमनीयतमत्वात् केसिकुमार श्रमणं सार्धं प्रदेशी राज्ञस्य धर्म-चर्चा For Park Use Only ~ 269~ देवनारकानागमर्शका व्युदासः सू० ६६ ॥ १३३ ॥
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy