SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (१३) "राजप्रश्निय"- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [६२-६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६२-६४] अयोऽपायः अवगतार्थविशेषधारण धारणा, 'से कि त उम्गहे' इत्यादि, यया नन्दी शानमरूपणा कृता तथाऽत्रापि परिपूर्णा कर्तव्या, ग्रन्थगौरवभयाञ्च न लिख्यते, केवल सट्टीकैवावलोकनीया, तस्यां समपञ्चमस्माभिरभिधानात् ॥ (सू०६२-६३-६४)॥13 तएणं से पएसीराया केसि कुमारसमणं एवं बयासी-अहणं भंते ! इह उवविसामि १, परसी! एसाए उजाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तेणं सारहिणा सडिकेसिस्स कुमारसमणस्स अदूरसामंते उवविसह, केसिकुमारसमणं एवं वदासी-तुन्भे णं भंते ! समणाणं णिग्गथाणं एसा सपणा एसा पदण्णा एसा दिट्ठी एसा रुई एस हेऊ एस उवएसे एस संकप्पे एसा तुला एस माणे एस पमाणे एस समोसरणे जहा अण्णो जीवो अपण सरीरंणो तं जीवो तसरीरं, तए ण केसी कुमारसमणे पएर्सि राय एवं वयासी-पएसी! अम्हं समणाणं णिगंधाणं एसा सण्णा जाय एस समोसरणे जहा अण्णो जीवो अण्णं सरीरंणो तं जीवो जो तं सरीरं,तए णं से पएसी राया केसि कुमारसमण एवं बयासी-जति णं भंते ! तुम्भं समणाणं णिगंथाणं एसा सण्णा जाव समोसरणे जहा अण्णो जीवो अण्ण सरीरंणोतं जीवोतं सरीरं, एवं खलु मम अजए होत्या, इहेव जंबूदीवे दीवे सेयवियाए णगरीए अधम्मिए जावसगस्सविय गंजणवयस्स नी सम्म करभरवित्तिं पवत्तेति, से.णं तुम्भं वत्तचयाए सुबह पावं कम्म कलिकलुस समन्जिणित्ता कालमासे कालं किचा अण्णयरेसु नरपसु रइयत्ताए उववषये। । तस्स णं अजगस्स णं अहं णत्तुए होत्था इट्टे कंते दीप अनुक्रम [६२-६४] FOLLO Hindurary.orm केसिकुमार श्रमणं साधं प्रदेशी राजस्य धर्म-चर्चा ~264~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy