________________
आगम
(१३)
"राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [४६-४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [४६-४८]
दीप अनुक्रम [४६-४८]
मायानियडिकृडकवडसाइसंपओगबहुले' इति ऊर्च कंचनामुत्कंचन-हीनगुणस्य गुणोत्कर्षपतिपादन वैचा-पतारण | माया-परवंचनबुद्धिः निकृति-बकवृत्या गलकर्चकानामिवावस्थानं कूटम्-अनेकेषां मृगादीनां ग्रहणाय नानाविधप्रयोगकरणं कपट-नेपध्यभाषाविपर्ययकरणं एभिरुत्कञ्चनादिभिः सहातिश्चयेन या संपयोगो-योगस्तेन बहुला, अथवा सातिसंप्रयोगो नाम या सातिशयेन द्रव्येण कस्तूरिकादिना अपरस्य संप्रयोगा, उक्तं च सूत्रकृताङ्गचूर्णिकृता-“सो होइ साइजोगो दई ज छुहिय अन्नदवे । दोसगुणा चयणेमु य अत्यविसंवायणं कुणइ ॥१॥” इति, तत्संपयोगे बहुला, अपरे व्याख्यानयन्ति-उत्कंचन नाम उत्कोचा, निकृतिः-वञ्चनपच्छादनकर्म साति:-विश्रम्भः, एतत्संपयोगबहुल:, शेषं तथैव, निशीलो-ब्रह्मचर्यपरिणामाभावात् निर्वतो-हिंसादिविरत्यभावात् निर्गुणा-क्षान्त्यादिगुणाभावात् निर्मर्यादा-परस्त्रीपरिहारादिमर्यादाविलोपित्वात् निष्पत्याख्यानपोषधोपवास:-पत्याख्यानपरिणामपर्वदिवसोपवासपरिणामाभावात्, पहना विपदचतुष्पद- 11 मृगपशुपक्षिसरिसृपानांधाताय-विनाशाय बघाय-ताहनाय उच्छादनाय-निर्मूलाभावीकरणाय अधर्मरूपः केतुरिव-ग्रहविशेष इव समुत्थितः, न च गुरूणां-पित्रादीनामागच्छतानामभ्युत्तिष्ठति-अभिमुखमृर्ष तिष्ठति, न च विनयं प्रयुक्ते, नापि श्रमणघालणभिक्षुकाणामभ्युत्तिष्ठति, न च विनयं प्रयुक्ते, नापि स्वकस्यापि-आत्मीयस्यापि जनपदस्यापि सम्पकरभरहरि प्रययति ॥ (सू०४८)॥
तस्स णं पएसिस्स रनो सूरियकता नाम देवी होत्था,सुकुमालपणिपाणिपापा धारिणीवपणओ, पएसिणा रना साह अणुरत्ता अविरत्ता इढे सद्दे रूवे जाव विहर (सू० ४९)॥ तस्स णं
Purwasaram.org
~232~