SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (१३) "राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [४६-४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४६-४८] दीप अनुक्रम [४६-४८] मायानियडिकृडकवडसाइसंपओगबहुले' इति ऊर्च कंचनामुत्कंचन-हीनगुणस्य गुणोत्कर्षपतिपादन वैचा-पतारण | माया-परवंचनबुद्धिः निकृति-बकवृत्या गलकर्चकानामिवावस्थानं कूटम्-अनेकेषां मृगादीनां ग्रहणाय नानाविधप्रयोगकरणं कपट-नेपध्यभाषाविपर्ययकरणं एभिरुत्कञ्चनादिभिः सहातिश्चयेन या संपयोगो-योगस्तेन बहुला, अथवा सातिसंप्रयोगो नाम या सातिशयेन द्रव्येण कस्तूरिकादिना अपरस्य संप्रयोगा, उक्तं च सूत्रकृताङ्गचूर्णिकृता-“सो होइ साइजोगो दई ज छुहिय अन्नदवे । दोसगुणा चयणेमु य अत्यविसंवायणं कुणइ ॥१॥” इति, तत्संपयोगे बहुला, अपरे व्याख्यानयन्ति-उत्कंचन नाम उत्कोचा, निकृतिः-वञ्चनपच्छादनकर्म साति:-विश्रम्भः, एतत्संपयोगबहुल:, शेषं तथैव, निशीलो-ब्रह्मचर्यपरिणामाभावात् निर्वतो-हिंसादिविरत्यभावात् निर्गुणा-क्षान्त्यादिगुणाभावात् निर्मर्यादा-परस्त्रीपरिहारादिमर्यादाविलोपित्वात् निष्पत्याख्यानपोषधोपवास:-पत्याख्यानपरिणामपर्वदिवसोपवासपरिणामाभावात्, पहना विपदचतुष्पद- 11 मृगपशुपक्षिसरिसृपानांधाताय-विनाशाय बघाय-ताहनाय उच्छादनाय-निर्मूलाभावीकरणाय अधर्मरूपः केतुरिव-ग्रहविशेष इव समुत्थितः, न च गुरूणां-पित्रादीनामागच्छतानामभ्युत्तिष्ठति-अभिमुखमृर्ष तिष्ठति, न च विनयं प्रयुक्ते, नापि श्रमणघालणभिक्षुकाणामभ्युत्तिष्ठति, न च विनयं प्रयुक्ते, नापि स्वकस्यापि-आत्मीयस्यापि जनपदस्यापि सम्पकरभरहरि प्रययति ॥ (सू०४८)॥ तस्स णं पएसिस्स रनो सूरियकता नाम देवी होत्था,सुकुमालपणिपाणिपापा धारिणीवपणओ, पएसिणा रना साह अणुरत्ता अविरत्ता इढे सद्दे रूवे जाव विहर (सू० ४९)॥ तस्स णं Purwasaram.org ~232~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy