SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (१३) "राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [४६-४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४६-४८] दीप अनुक्रम [४६-४८] नामे जणवए होत्था, रिद्धस्थिमियसमिहे, तत्थ णं केइयअहे जणवए सेपविया णाम नगरी होत्था, रिडस्थिमियसमिहा जाव पडिरूवा। तीसे ण सेयवियाए नगरीए बहिया उत्तरपुरथिमे दिसीभागे पत्थ ण मिगवणे णाम उजाणे होत्या, रम्मे नंदणवणपगासे सपोउयफलसमिन्डे सुभसुरभिसीयलाए छायाए सवओ व समणुचढे पासादीए जाव पडिरूवे, तत्थ ण सेयवियाए णगरोए पएसी णामं राया होत्था, महयाहिमवंत जाव विहरह अधम्मिए अधम्मिट्टे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपजणणे अधम्मसीलसमुयारे अधम्मेण चेव वित्ति कप्पेमाणे हणछिंदर्भिदापवत्तए चने रुदे खुद्दे लोहियपाणी साहस्तीए उकंचणवंचणमायानियडिकूडकवडसायिसंपओगबहले निस्सीले निषए निग्गुणे निम्मेरे निप्पचक्खाणपोसहोववासे बहणं दुपयचउप्पयमियपसुपक्षीसिरिसवाण घायए वहाए उच्छेणयाए अधम्मकेऊ समुट्ठिए, गुरूणं णो अन्भुटेति णो विणयं पजइ, समण सयस्सवि य णं जणवयस्स णो सम्मं करभरवित्ति पवने ॥ (स०४८)। 'सूरियाभस्स भंते ! देवस्स केवइयं काल' मित्यादि सुगम ॥ (मू०४६)॥'गामसि येति असते बुद्धयादीन् गुणान् यदिवा गम्यः शाखपसिद्धानामहादशानां कराणामिति ग्रामस्तस्मिन् 'नगरसि वे' ति न विद्यते करो यस्मिन् तन्नगरं तस्मिन् निगमः-प्रभूततरवणिग्वर्गावासः राजाधिष्ठान नगरं राजधानी पांभूपाकारनिवर्ट खेटं चालकप्राकारष्टितं की अर्धगव्यूततृतीयान्तीमान्तररहितं मैडपं, 'पणसि वे' ति पट्टन-जलस्थलनिर्गममवेशः, उक्तं - Hrwasaramorg ~230~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy