________________
आगम
(१३)
प्रत
सूत्रांक
[ ४१-४२]
दीप अनुक्रम
[ ४१-४२]
मुनि दीपरत्नसागरेण संकलित.
*Q91% 1990409) ७०*०-०
anantation
“राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः )
सूर्याभदेवस्य अभिषेकस्य वर्णनं
मूलं [४१-४२] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
समोहणिता अट्टसहस्सं सोनियाण कलसाणं १ अट्ठसहस्सं रुप्पमयाणं कलसाणं २ अट्ठसहस्सं म णिम याणं कलसाणं ३ अगसहस्सं सुवण्णरुप्पमयार्ण कलसाणं ४ अट्टसहस्सं सुवन्नमणिमयाणं कलसा ५ असहस्सं रुप्पमणिमयाणं कलसाणं ६ अट्टसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं७ अहसहस्स भोमिना कल साणं ८, एवं भिंगाराणं आसाणं थालीणं पाईणं सुपतिद्वाणं रयणकरंडगाणं पुष्पचंगेरीणं जाव लोमहत्वचंगेरीगं पुप्फपडलगागं जाव लोमहत्धवडलगाण छत्ताणं चामराणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसहस्सं धूवकडुच्छ्रयाणं विति विउवित्ता ते साभाविए य वेउचिए य कलसे य जाव कटुच्छुए य गिंति गिण्हित्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति पडिनिक्खमिता ताए उकिट्ठाए चबलाए जाव तिरियमसंखेजाणं जाव वीतिवयमाणे वीतिवयमाणे जेणेव खीरोदयसमुद्दे तेणेव उवागच्छेति उवागच्छित्ता खीरोयगं गिव्हंति जाई तत्थुप्पलाई ताई पति जावस सहस्स पत्ताई गिण्हति २ जेणेव पुक्खरोदए समुद्दे तेथेच उवागच्छति उवागच्छित्ता पुक्खरोदयं पति गिहिता जाई तत्धुप्पलाई सयसहस्सपताई ताई जाब गिण्हंति गिव्हिसा जेणेव समयखेते जेणेव भरहेरवयाई वासाई जेणेव मागहवरदामवभासाईं तित्थाई तेणेव उवागच्छंति तेणेव उवागच्छित्ता तित्थादगं गे० गेहेत्ता तित्थमहियं गेहति २ जेणेव गंगा सिंधुरतार चवईओ महानईओ तेणेव उवागच्छति २ सलिलोदगं गेण्हति सलिलोदगं गेव्हित्ता उभओकूलमहिये गेण्छति
For Pale Only
~200~
4546484000-44480
ror