SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) (१३) --------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजपनी के मलयगिरी या वृत्तिः वर्णनम् 1 प्रत ॥१६॥ सूत्रांक [३९] दीप अनुक्रम [३९] लोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियपखपडिसेगाणि रिद्वामईओ ताराओ A सिद्धायतन रिहामयाणि अच्छिपत्ताणि रिटामईओ भमुहाओ कगगामया कथोला कणगामया सवणा कणगा जिनप्रतिमा मईओ णिहालपहियाता बहरामईओ सीसघडीओ तवणिजमईओ केसंतकेसभूमीओ रिद्वामया सू०३९ उपरि मुखया, तासि मे जिणपडिमाणं पिट्टतो पत्तेयं २ छत्तधारगपडिमाओ पण्णताओ, ताओ णं छत्तधारगपडिमाओ हिमर ययकुंदेंदुष्पगासाई सकोरेंटमल्लदामाई धथलाई आयवत्ताई सलील धारेमाणीओ २ चिट्ठति, तासि णं जिणपडिमाणं उभओ पासे पत्तेयं २ चामरधारपडिमाओ पण्णताओ, ताभो णं चामरधारपडिमातो नानामणिकणगरयणविमलमहरिह जाच सलील धारेमाणीओ २ चिट्ठति, तासिणं जिणपडिमाणं पुरतो दो दो नागपडिमातो भूयपडिमातो जक्खपडिमाओ कुंडधारपडिमाओ सवरयणामईओ अच्छाओ जाव चिटुंति, तासि णं जिणपडिमाण पुरतो अट्ठसय घंटाणं अहसय कलसाणं अट्ठसयं भिंगाराणं एवं आयसाणं थालाणं पाईणं सुपइद्वाणं मणीगुलियाणं वायकरगाणं चित्तगरार्ण रयणकरंडगार्ण हयकठाणं जाय उसमकंठाणं पुष्फर्चगेरीण जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अहसयं धूवकदुच्छुयाणं संनिखि चिट्ठति, सिहायतणस्सणं उवरिंअट्टमंगलगा झया छत्तातिच्छत्ता॥ (म.३९॥ 'सभाए ण' मित्यादि, सभायाः सुधर्मायाः 'उत्तरपुरच्छिमेण ' मिति उत्तरपूर्वस्यां दिशि महदेकं सिद्धायतनं । 1 ॥९४॥ सिध्धायतन [जिनालय) एवं शाश्वत-जिन प्रतिमाया: वर्णनं ~191~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy