SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [३८] (१३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजमश्नी मलयगिरीया वृत्तिः लकमहेन्द अलवर्णनम प्रत सत्राक ॥९३ ॥ [३८ न संहतं रक्तांकसंवृतं अत एव सुरम्यं 'पासाइय' इत्यादिपदचतुष्टयं माग्वत् ॥ (मू०३७)॥ तस्स ण देवसयणिज्जस्स उत्तरपुरच्छिमेणं महेगा मणिपेढिया पण्णत्ता, अट्ठ जोयणाई आयाम- विजचोप्पा विक्खंभेणं चत्तारि जोअणाई बाहल्लेणं सबमणिमयी जाव पडिरूवा, तीसे ण मणिपेढियाए उवरि पत्थ ण महेगे खुट्टए महिंदज्झए पपणत्ते, सर्दि जोयणाई उर्दू उच्चत्तेणं जोयणं विक्खंभेणं यारामया ०३८ बहलढसंठिपसुसिलिट्ठजावपडिरूवा, उवरि अदृहमंगलगा झया छत्तातिच्छत्सा, तस्स खुदागमहिदमयस्स पश्चस्थिमेणं एत्थ णं सूरियाभस्स देवस्स चाप्पाले नाम पहरणकोसे पन्नत्ते सदवारामए अच्छे जाव पडिरूवे, तस्थ णं सरियाभस्स देवस्स फलिहरयणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिट्ठति, उज्जला निसिया सुतिक्खधारा पासादीया ४। सभाए णं सुहम्माए उवरिं अट्ठमंगलगा झया छत्तातिच्छत्ता ।। (सू०३८) 'तस्स ण मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महस्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टी योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सबमणिमयी' इत्यादि पाम्बत् , तस्याच मणिपीठिकाया उपरि भ्रष्टको महेन्द्रध्वजः ममः, तस्य प्रमाणे वर्णकश्च महेन्द्रध्वजयद्वक्तव्यं, 'तस्स ण' मित्यादि तस्य क्षुल्लकमहेन्द्रध्वजस्य पश्चिमायापत्र सूर्याभस्य देवस्य महानेका चोप्पालो नाम पहरणकोश:-पहरणस्थानं प्रज्ञप्तं, किविशिष्ट ? इत्याह-"सदबहरामए अच्छे जावपडिरुवे' इति माग्वत्, 'तत्थ ण' मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिवरत्नखागदा दीप अनुक्रम [३८] ~ 189~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy