SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [३६] दीप अनुक्रम [३६] मुनि दीपरत्नसागरेण संकलित. श्रीराजमश्री मलयगिरीया वृत्तिः ॥ ९२ ॥ Jin Eucator “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) 4688 मूलं [ ३६ ] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्राग्वत्, तेषु च रजतमयेषु सिक्केषु बहवो वज्रमया गोलवृत्ताः समुद्रकाः प्रज्ञप्ताः, तेषु च वज्रमयेषु समुद्रकेषु बहूनि जिनसक्नितिन ठति, यानि सूर्याभस्य देवस्य अन्येषां च बहूनां वैमानिकानां देवानां देवीनां च अर्चनीयानि चन्दनैः बन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि बहुमानतः सत्करणीयानि वखादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धचा पर्युपासनीयानि, 'तस्स णं चेइयखंभस्स उबरि बहवे अट्टट्ठमंगलगा' इत्यादि प्राग्वत् ॥ ( सू० ३६ ) तस्स माणवगस्त चेइयखंभस्स पुरच्छिमेणं एत्थ णं महेगा मणिपेढिया पण्णत्ता, अट्ट जोयणाई आयाम विक्खंभेण चत्तारि जोअणाहं बाहल्लेणं सद्दमणिमई अच्छा जाव पडिरुवा, तीसे णं मणिपेडियाए उवरिं एत्थ णं महेगे सीहासण० वण्णतो सपरिवारो, तस्स णं माणवगस्स चेहयखंभस्स पचत्वमेणं एत्थ णं महेगा मणिपेढिया पण्णत्ता अट्ट जोयणाई आयाम विक्खंभेणं चत्तारि जोयणाई बाहल्ले सङ्घमणिमई अच्छा जाव पडिवा, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेंगे देवसयणिज्जे पण्णत्ते, तस्स णं देवसयणिज्जरस इमेघावे वण्णावासे पण्णत्ते, तंजहा--गाणामणिमया पडिपाया सोवन्निया पाया णाणामणिमयाई पायसीसगाई जंबूणयामयाई गतगाई णाणामणिमए विच्चे रपयामया तूली तवणिज्जमया गंडोवहाणया लोहियक्खमया बिब्बोयणा, से णं सयणिज्जे उभओ बिच्चोणं दुहतो उष्णते मज्झे णयगंभीरे सालिंगणवहिए गंगापुलिनवालुयाउद्दालसालिसए सुविरहयरयता उवचियखोमदुगुल्लपपडिच्छायणे रतंसुयसंवुए सुरम्मे आईणगरूयवरण For Penal Use On ~ 187 ~ माणवकस्तंभदेवशयनी यवर्णनम् | ॥ ९२ ॥
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy