SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) (१३) ---------- मूलं [३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३६] क्खंभेणं अङ्क जोषणाई बाहल्लेणं सघमणिमयी जाव पडिरूवा, तीसे ण मणिपेढियाए उरि एत्य ण माणथए चेयखंभे पपणत्ते, सहिजोयणाई उड़ उच्चत्तेणं जोयण उबेहेणं जोयणं विखंभेण अडयालीसं असिए अड्यालीसं सइकोडीए अडयालीसं सइविग्गहिए सेसं जहा महिंदमयस्स, माणवगस्स ण चेइयखभस्स उवरि वारस जोयणाई ओगाहेता हेहावि पोरस जोयणाई बज्जेचा मज्झे बत्तीसाए जोयणेसु एत्थ णं बहवे सुबष्णरुप्पमया फलगा पण्णता, तेसु णं सुवण्णरुप्पामएसु फलएसु वहये वइरामया णागदंता पणत्ता, तेसु णं वइरामएसु नागर्दतेसु बहवे रयथामया सिकगा पणत्ता, तेसु णं रथयामएस सिक्कएसु बहवे बहरामया गोलवरसमुग्गया पण्णता, तेसु णं वयरामएस गोलवासमुग्गएसु बहवे जिणसकहाती संनिखिचाओ चिट्ठति । तातो णं सूरियाभस्स देवस्स अन्नेसिं च बहणं देवाण य देवीण य अञ्चणिजाओ जाय पज्जुवासणिजातो माणवगस्स चेइयखंभस्स उवरि अढ मंगलगा झवा छत्ताइच्छता ॥ (सू०३६) तस्स ण' मित्यादि, तस्य मूलपासादावतंसकस्य 'उत्तरपुरच्छिमेण 'ति उत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र सभा सुधर्मा प्रज्ञप्ता, सुधर्मा नाम विशिष्टरछन्द कोपेता, सा एक योजनशतमायामतः पश्चाशत् योजनानि विष्कम्भवः द्वासप्ततियोजनानि ऊर्ध्व मुस्त्येन, कथंभूता सा ? इत्याह-'अणेगे 'त्यादि, अनेकस्तम्भवतसन्निविष्टा 'अन्भुग्गयसुकयवयरवेइ यातोरणवररइयसालिभंजियासुसिलिट्टविसिहलसंठियपसत्यवेरुलियविमलखंभा' इति, अभ्यु- । दीप #本字书本字节全本享受亭發亭 अनुक्रम [३६] w marary au ~180~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy