SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) --------- मूलं [३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३४] दीप अनुक्रम [३४] किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेकरूपेति, ततः संशयापनोदाथ भगवन्तं भूयः पृच्छति-पउ-|| मवरवेइया ण' मित्यादि, पद्मवरवेदिका प्रावन भदन्त ! कालतः कियचिरं-कियन्तं कालं यावद्भवति १, एवरूपा हि कियन्त कालमवतिष्ठति इति !, भगवानाह-गौतम ! न कदाचिन्नासीत् सर्वदैवासीदिति भावः अनादित्वात् , तथा न कदाचिन्न | भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः सदैव भावात् , तथा न कदाचिन्न भविष्यति, किंतु भविष्यचिन्तायां । सर्वदेव भविष्यतीति पतिपत्तव्य, अपर्यवसितत्वात , तदेवं कालत्रयचिन्तायां नास्तिस्वप्रतिषेध विधाय सम्पत्यस्तित्वं प्रति-|| पादयति-'भुवि च' इत्यादि, अभूश्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् धुवा मेर्वादिवत् ध्रुवत्वादेव सदैव स्वस्वरूपनियता नियतत्वादेव च शाश्वती-शश्वद्रवनस्वभावा शाश्वतत्वादेव च सततं गङ्गासिन्धुपवाहप्रवृत्तावपि पौण्डीक हद इवानेकपुद्गल विचटनेऽपि तावन्मात्रान्यपुद्गलोचटनसंभवादक्षया, न विद्यते क्षयो-यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा | अक्षया, अक्षयत्वादेव अव्यया-अध्ययशब्दवाच्या मनागपि स्वरूपचलनस्य जानुचिदप्यभावात् , अव्ययत्वादेव सदैव स्वस्त्रप्रमाणेऽवस्थिता, मानुषोत्तराबहिः समुद्रवत् , एवं स्वप्रमाणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् , 'से ण मित्यादि, सा 'ण' मिति वाक्यालङ्कारे पावरवेदिका एकेन वनखण्डेन सर्वतः समन्तात् परिक्षिप्ता, स च Bा बनखण्डो देशोने द्वे योजने चक्रवाल विष्कम्भतः उपकारिकालयनपरिक्षेपपरिमाणो, बनखण्डवर्णकः 'किण्हे किण्होभासे इत्यादिरूपः समस्तोऽपि प्राग्वत् यावद्विहरन्ति, 'तस्स ण' मित्यादि, तस्य-उपकारिकालयनस्य 'चउदिसं'ति चतुर्दिशिचतसृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानमतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रससानि, ~172~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy