SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [३१-३२] दीप अनुक्रम [३१-३२] मुनि दीपरत्नसागरेण संकलित. श्रीर। जमश्री मलयगिरी - या वृत्ति ॥ ७७ ॥ “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) Jan Education मूलं [ ३१-३२] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः व्यक्तमविघुष्टं मधुरं समं सललितं च, तथा चोक्तम्- “ पुणं रतं च अलंकिये च यतं तहेब अविघुद्धं । महुरं समं सललियं अट्ठ गुणा होंति गेयस्स ||१||” तत्र यत् स्वरकलाभिः परिपूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यत् गीयते तद् रक्तं, अन्योऽन्यस्वरविशेषकरणेन यदलङ्कृतमिव गीयते तदलङ्कन, अक्षरस्वरस्फुटकरणती व्यक्तं विस्वरं क्रोशतीव विघुष्टं न तथा अविघुष्टं, मधुरस्वरेण गीयमानं मधुरं कोकिलारुतवत्, तालवंशस्वरादिसमनुगतं समं, तथा यह स्वरघोलनाप्रकारेण लरतीय तत् सह ललितेन-ललनेन वर्त्तत इति सललितं यदिवा यत् श्रोत्रेन्द्रियस्य शब्दस्य स्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितं । इदानीमेतेषामेवाष्टानां मध्ये कियतो गुणान अन्यच प्रतिपिपादयिषुरिदमाह - 'रत्तं तिहाणकरणं सुद्धं तत् 'कुहरगुंजत स तंतीतलताललयमा सुपतं महुरं समं सललियं मनोहरं मउयरिभियपयसंचारं सुरई सुनतिं वरचारुरूवं दिवं नहं सज्जं गेयं पगीयाण' मिति यथा माक नाटयविधौ व्याख्यातं तथा भारनीयं 'जारिसए सद्दे हवइ' मगीतानां गातुमारब्धवतां यादृशः शब्दोऽतिमनोहरो भवति स्यात् कथंचिद्भयेदेतद्रूपस्तेषां तृणानां मणीनां च शब्दः १, एवमुक्ते भगवानाह गौतम ! स्यादेवंभूतः शब्दः ॥ ( सू० ३१ ) 'तेसि णं वणसंडाण' मित्यादि तेषां 'ण'मिति वाक्यालङ्कारे बनखा डानां मध्ये तत्र तत्र देशे 'तत्र तत्रे' तिव स्यैव देशस्य तत्र तत्र एकदेशे 'बहूई' इति वह्नयः 'खुड्डाखुड्डियाओ' इति हिकालिका लघवो लघवी इत्यर्थः, वाप्यथतुरस्राः पुक्खरियो वृत्ताकारा अथवा पुष्कराणि दियंते यासु ताः पुष्करिण्यो दीर्घिका ऋउथ्यो नयः वक्रा नयो गुञ्जालिकाः, बहूनि केवल केवलानि पुष्पाकीर्णकानि सरांसि एकान्तया व्यवस्थितानि सरः पङ्क्तिः सललितास्ता बहून्यः सरःप For Parts Only मूल-संपादने अत्र शिर्षक-स्थाने सूत्र क्रमांकने एका स्खलना दृश्यते यत् सू० ३१-३२ स्थाने सू० ३० मुद्रितं सूर्याभविमानस्य वर्णनं ~ 157 ~ h-409)-45042-449)-410002459) ००% 109- सूर्याभवि मानवर्णन सू० ३०
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy