SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [२७] (१३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सत्राक [२७] नीयानि-तपनीयस्तूपिकानि, ततः पदत्रयस्यापि कर्मधारयः, एतेन यत् प्राक् सामान्येन उरिक्षप्तं ' सेयावरकणगधूभियागा' इति । तदेव प्रपञ्चतो भावितमिति, सम्मति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति सेया-श्वेतानि, श्वेतत्वमेवोपमया द्रदयति5- संखतलविमलनिम्मलदधिषणगोखीरफेणस्ययनिगरप्पगासा' इति विगतं मलं विमलं यत् असलं-शङ्कास्योपरितनो भागो यश्चक निर्मलो दधिधनः-घनीभूतं दधि गोक्षीरफेनो रजतनिकरश्च तद्वत प्रकाशः-प्रतिभासी येषां तानि तथा 'तिलगरयणद्धचंदचिता 10 इति तिलकरत्नानि-पुष्ट्रविशेषास्तैर्द्धचन्द्रश्च चित्राणि नानारूपाणि तिलकरत्नार्द्धचन्द्रचित्राणि, कचित् 'सङ्कनलाविमलनिम्मकालदहियणगोखीरफेणरययनियरप्पगासद्ध चंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक पृथक् व्युत्पत्तिं कृत्वा पश्चात् पदद्वयस्य २ कर्म धारयः, नाणामणिदामालंकिया' इति नानामणयो-नानामणिमयानि दामानि-मालास्तरलङ्कृतानि नानामणिदामालङ्कृतानि अन्तबहिश्च श्लक्ष्णानि-पक्ष्णपुद्गलस्कन्धनिर्मापितानि तवाणिज्जवालुयापत्थडा' इति तपनीया:-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तटः-प्रस्तरो येषु तानि तथा ' मुहफासा' इति सुखः-मुखहेतुः स्पों येषु तानि मुखस्पानि सश्रीकरूपाणि प्रासादीयानीत्यादि प्राग्वत् । तसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस २ चंदणकलसपरिवाडीओ पन्नताओ, ते णं चंदणकलसा बरकमलपइट्ठाणा सुरभिवरवारिपडिपुष्णा चंदनकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सबरयणामया अच्छा जाव पडिरूवा महया २ इंदकभसमाणा पन्नता समणा उसो!, तसिणं दाराणं उभओ पासे दुहओ णिसीहियाए सोलम २ णागदंतपरिवाडीओ पन्नताओ, ने णं णागदंता दीप अनुक्रम [२७] REmiratining Himanarayan सूर्याभविमानस्य वर्णनं ~128~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy