SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: भगवद्गीतमवर्णन प्रत सुत्रांक ०२५ [२६] दीप अनुक्रम [२६] श्रीराजमश्नी प्रवृत्तदीपत्वादेहेतुतयोपन्यस्तमिति सम्यक्, 'उप्पन्नसट्टे उप्पन्नसंसये ' इति प्राग्वत् , तथा 'संजायसङ्के' इत्यादि पदषट्कं प्राग्वत् मलयगिरी-कानवरमिह संशब्दः प्रकर्षादिवचनो वेदितव्यः, 'उद्याए उट्टेइ 'त्ति उत्थानमुत्था-उर्द्ध वर्त्तनं तया उत्तिष्ठति, इह 'उडेइ । इत्युक्ते या वृत्तिः क्रियारम्भमात्रमपि प्रतीयेत यथा वक्तमुत्तिष्ठते ततस्तद्वयवच्छेदार्थमुत्थायेत्युक्तं उत्थया उत्थाय जेणेवेत्यादि यस्मिन् दिग्भागे श्रमणो भगवान् महावीरो वर्तते । तेणेवेति तस्मिन्नेव दिग्भागे उपागच्छति, उपागत्य च श्रमणं प्रिकृत्व: त्रिवारान् आदक्षिण- प्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीकृत्य च वन्दते नमस्यति बन्दित्वा नमस्थित्वा एवमवादीत् । 'मूरियाभस्स णं भंते! इत्यादि, कहिंगए। इति क गतः ?, तत्र गमनमन्तरप्रवेशाभावेऽपि दृष्टं यथा भित्तौ गतो धृलिरिति, एषोऽपि दिव्यानुभावो यद्येवं कचित्मत्यासन्ने प्रदेशे गतः स्याततो दृश्येत न चासो दृश्यते, ततो भूयः पृच्छति-'कहिं अणुपविट्टे' इति कानुप्रविष्टः ? कान्तलीन इति भावः । भगवानाह-गौतम ! शरीरं गतः शरीरमनुमाविष्टः पुनः पृच्छति- सेकेणण' मित्यादि, अथ केनार्थेन केन हेतुना भदन्त ! एवमुच्यते-शरीरं गतः शरीरमनुपविष्टः?, भगवानाह-गौतम ! 'से जहानामए ' इत्यादि, कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि आच्छादनं शिखराकारं सा कुटाकारेति भावः, कुटाकारा चासौ शाला च कूटाकारशाला, यदिवा कटाकारेण शिखराकृत्योपलक्षिता शाला कुटाकारशाला स्यात, 'दुहतो लित्ता' इति वहिरन्तब गोमयादिना लिप्ता गुप्ता-बहिम्प्राकारा-1 वृता गुप्तद्वारा द्वारस्थगनात् यदिवा गुप्ता गुप्तद्वारा केषाञ्चित् द्वाराणां स्थगितत्वात् केपाश्चिचास्थगितत्वादिति निवाता-बायोरप्रवेSशात किल महद् गृह निवात पायो न भवति तत आह-निवातगम्भीरा-निवाता सती गम्भीरा निवातगम्भीरा, निवाता सती विशाला इत्यर्थः , ततस्तस्याः कूटाकारशालाया अदूरसामन्ते-नातिदूरे निकटे वा प्रदेशे महान् एकोऽन्यतरो जनसमूहस्तिष्टति, स च एक SAREaratundana Edunioranorm गौतमस्वामिन: वर्णनं ~119~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy