SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ----------- मूलं [२०-२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२०-२३] दीप अनुक्रम [२०-२३] श्रीराजमश्नी नानामणिकगारयणभूसणविराइयंगमंगीण मिति, नानाविधानि मणिकनकरलानि येषु भूषणेषु तानि नानामाणिकनकरत्नानि नाट्यविधि: मलयगिरी नामणिकनकरत्नभूपर्णविराजितान्यङ्गमङ्गानि-अङ्गप्रत्यङ्गानि यास तास्तथा तासां, 'चंदाणगाणं चन्दद्धसपनिहालाणं चन्दाया वृत्तिः हियसोमदंसणाणं उक्का इव उज्जोवेमाणीणमिति सुगमं 'सिङ्गारागारचारुवेसाणं हसियभणियचिट्ठियविलाससलालयसलावणिउण जुत्तोवयारकुसलाणं महियाउजाणं नट्टसज्जाणमिति पूर्ववत् । 'तए णं से भूरियाभे देवे' इत्यादि, ततः (स) मर्याभो देवोऽष्टशतं शबानां | माविकर्वति, अष्टशतं शववादकानाम १, अष्टशतं शृङ्गाणामष्टशतं शृङ्गवादकानां २ अष्टशत अडिकानां अष्टशतं शडिकावादकाना२, हस्वः शङ्खो जात्यन्तरात्मकः शडिका, तस्या हि स्वरो मनाक् क्ष्णिो भवति, न तु शवदतिगम्भीरः, तथा अशां वरमुखीनां -काहलानां असतं खरमुखीवादकानाम् ३, अष्टशतं पेयाना, पेया नाम महती काहला, अष्टशतं पेयवादकानां ४, अष्टशतं पीरिपरिकाणां-कोलिक-10 पुटवनद्धमुखवाद्यविशेषरूपाणामष्टशतं पीरिपीरिवादकनां ५ अष्टशतं पणवाना, पणवो-भाण्डपरहो लघुपटहो वा अशतं पगववादकानां 51६ अष्टशतं पन्हानां अष्टशतं पटहवादकानां ७ अष्टशतं भम्भानां भम्भा-हका अष्टशत भन्भावादकानां ८ अटश होरम्भाणी, होरम्भा-महाढ का अशतं होरम्भावादकानां ९ अष्टशतं भेरीणा-ढकाकृतिवाधविशवरूपाणामष्टशतं भेरीवादकानां १० अशनं | का झल्लरीणां झारीनाम-चौवनद्धा विस्तीर्णवलयाकारा अशतं झल्लरीवादकानां ११ अष्टशतं दुन्दुभीनामष्टशतं दुन्दुभिवादकानां दुन्दुभिर्भयाकारा सङ्कटमुखी देवातोयविशेषः १२ अष्टशतं मुरुजानां महाप्रमागो मर्दलो मुरुजः अष्टशतं मुरुजवादकानां |१३ अष्टशतं मृदङ्गानां लघुमदलो मुदङ्गोऽष्टशतं मृदङ्गवादकानां १४ अष्टशतं नन्दीमृदङ्गानां नन्दीमृदङ्गो नाम एकतः ॥ ४९ ॥ सङ्कीर्णोऽन्यत्र विस्तृतो मुरजविशेषः, अष्टशतं नन्दीमृदङ्गवादकानां १५ अष्टशतमालिङ्गानां आलिङ्गने-मुरजवायविशेष एवाष्टश REscandana aaurary.org | भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं ~ 101~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy