________________
आगम
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति
(११)
श्रतस्कंध: [१], ...................---- अध्य यनं [३] --------. ...----- मूलं [१६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१६]
ACACCACAAC
दीप
मासियापतिया सोलसमे माउस्सियाओ सत्तरसमे मासियाओ अट्ठारसमे अवसेसं मित्सनाइनियगसयणसंबंधिपरियणं अग्गओ घातेति २सा कसप्पहारेहिं सालेमाणे २ कलुणं काकणिमसाई खावेति रुहिरपाणीयं
च पाएंति । (सू०१६) तते णं से भगवं गोयमे तं पुरिसं पासेह २त्ता इमे एयारूवे अजमथिए पथिए स-ह * मुप्पन्ने जाव तहेव निग्गते एवं वयासि-एवं खलु अहन्नं भंते ! तं चेव जाव से णं भंते! पुरिसे पुन्वभवे ।
के आसी? जाव विहरति, एवं खलु गोयमा। तेणं कालेणं तेणं समएणं इहेच जंबुद्दीचे दीवे भारहे वासे पुदारिमताले नाम नगरे होत्था रिद्धा, तत्थ णं पुरिमताले नगरे उदिओदिए नामं राया होत्था महया, तत्थ
णं पुरिमताले निन्नए नाम अंडयवाणियए होस्था अढे जाव अपरिभूते अहम्मिए जाव दुष्पडियाणंदे, तस्स णं णिण्णयस्स अंडयवाणियगस्स बहवे पुरिसा दिण्णभतिभत्तवेयणा कल्लाकलिंकोदालियाओ य]
१ 'भाउसियापइय'त्ति मातृष्वसुःपतिकान-जननीभगिनीभर्तृन षोडशे 'माउसियाओ'त्ति मातृवसः-जननीभगिनीः | सप्तदशे 'मासियाओ'त्ति मातुलभार्याः, अष्टादशे अवशेष 'मित्तणाइणियगसंबंधिपरियण'ति मित्राणि-सुहृदः शातयः
समानजातीयाः निजका:-स्वजनाः मातुलपुत्रादयः सम्बन्धिन:-वशुरशालकादयः परिजनो-दासीदासादिः, ततो द्वन्द्वोऽतस्तत् । al'अहे' इह यावत्करणात् 'दित्ते विच्छड्डियविउलभत्तपाणे इत्यादि 'बहुजणस्स अपरिभूते' इत्येतदन्तं दृश्यम् । ३ 'दिसभइभत्त8 वेयण'त्ति दत्तं भूतिभक्तरूपं वेतन-मूल्यं येषां ते तया, तत्र भृतिः-ट्रम्मादिवर्त्तनं भक्तं तु पृतकणादि 'कल्लाकलिं'ति कल्ये च
कल्ये च कल्याकल्यि-अनुदिनमित्यर्थः 'कुद्दालिकाः' भूखनित्रविशेषाः ।
अनुक्रम
[१९]
96482
For P
OW
अभग्नसेनस्य पूर्वभव:
~54~