________________
आगम
(११)
प्रत
सूत्रांक
[१४]
दीप
अनुक्रम [१७]
“विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः)
श्रुतस्कंधः [१],
अध्ययनं [२]
मूलं [१४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
अनंतरं उब्वहित्ता इहवे जंबुद्दीचे दीवे भारहे वासे चंपाए नयरीए महिसत्ताए पचाचाहिति, से णं तत्थ अनया कयाई गोल्लिएहिं जीविआओ बवरोविए समाणे तत्थेष चंपाए नयरीए सेहिकुलंसि पुत्तताए पचायाहिति, से णं तस्थ सम्मुकबालभावे तहारूवाणं थेराणं अंतिते केवलं बोहिं अणगारे सोहम्मे कप्पे जहा पढमे जाब अंतं करेहिति । निक्लेवो ॥ (सू० १४ ) वितियं अज्झयणं सम्मतं ॥ २ ॥
१ 'निक्खेवो'चि निगमनं वाच्यं तद्यथा' एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं दुदविवागाणं बिइअस्स अज्झसमाप्ती 'बेमी'ति ब्रवीम्यहं भगवत उपश्रुत्य न यथाकथविदिति ॥ विपाकते
यणस्स अयमठ्ठे पन्नत्तेत्तिवेमि' अत्र च इतिशब्दः द्वितीयाध्ययनविवरणम् ॥
उज्झितकस्य सिद्धिगमनं
अत्र द्वितीयं अध्ययनं परिसमाप्तं
For Praise Only
~ 48~