________________
आगम
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:)
(११)
श्रुतस्कंध: [8], ..............------------ अध्य यनं [२] --------------------- मूल [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१३]
लाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तते णं तस्स विजयमित्तस्स रन्नो अन्नया कयाई सिरीए देवीप जोणिसूले पाउन्भूए याचि होत्था, नो संचाएइ विजयमिते राया सिरिए देवीए सरि उरालाई माणुस्समाई भोगभोगाई झुंजमाणे विहरित्तए, तत्ते से विजपामिले रापा अभया कयाई उजिझपदार कामज्नयार गणियाए गिहाओ निभावेति २त्ता कामज्झयं गणियं अम्भितरिय ठाति २ सा कामज्ययाए मणियाए सद्धिं खरालाई भोगभोगाई भुंजमाणे विहरति । तते णं से उजिसपए दारए कामझयाए। गणियाए गिहाओ निच्छुभेमाणे कामज्याए गणियाए मुछिए गिद्धे गढिए अज्झोववन्ने अन्नत्य कत्थइ सुई चरईच धिई च अविंदमाणे तचित्ते तम्मणे तल्लेसे तदझवसाणे तदहोवउत्ते तयप्पियकरणे तम्भावणाभाविए
१'भोगभोगाईति भोजनं भोग: परिभोगः भुज्यन्त इति भोगा:-शब्दादयो भोगार्हाः भोगा भोगभोगा-मनोज्ञाः शब्दाय & इत्यर्थः । २ 'मुच्छितेत्ति मूञ्छितो-मूढो दोषेष्वपि गुणाध्यारोपात् 'गिद्धे'त्ति तदाकाडावान् 'गढिए'त्ति प्रवितस्तद्विषयनेहतन्तुसं
दर्मितः 'अज्झोववन्नेत्ति आधिक्येन तदेकाप्रतां गतोऽभ्युपन्नः, अत एवान्यत्र कुत्रापि वस्त्वन्तरे 'सुई चति स्मृति स्मरणं 'रई चत्ति रति-आसक्ति 'पिई चत्ति धृति वा चित्तस्वास्थ्यम् 'अविंदमाणे'त्ति अलभमानः 'तच्चित्तेत्ति तस्यामेव चित्त-भावमनः सा
मान्येन वा मनो यस्य स तथा 'तम्मणेत्ति द्रव्यमनः प्रतीत्य विशेषोपयोगं वा 'तल्लेससि कामध्वजागताशुभात्मपरिणामविशेषः, शालेश्या हि कृष्णादिद्रव्यसाचिन्यजनित आत्मपरिणाम इति, 'तदषसाणे ति तस्मामेवाध्यवसानं-भोगक्रियाप्रयत्नविशेषरूपं यस्य स तया, 'तदट्ठोवउत्तेत्ति तदर्थ-तत्प्राप्तये उपयुक्त:-रुपयोगवान् यः स तया, 'तयप्पियकरणे ति तस्यामेवार्पितानि-दौकितानि कर-| णानि-मन्द्रियाणि येन स तथा, 'तम्भावणाभाविए'चि तावमया-कामवजाचिन्तया भाक्तिो-बासिनो यःम तथा,
-
दीप अनुक्रम
[१६]
-
अनु.११
~44~