________________
आगम
(११)
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) श्रुतस्कंध: [२], ------------------------ अध्ययनं [१] ----------------- मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३३]
दीप अनुक्रम [३५-३७]
RECAKACE
Mणाम थेरा जातिसंपन्ना जाव पंचहि समणसएहिं सद्धिं संपरिवुडा पुब्वाणुपुचि चरमाणा गामाणुगामं दहजमाणा जेणेव हस्थिणाउरे णगरे जेणेव सहसंबवणे उजाणे तेणेव उवागच्छह २सा अहापडिरूवं उग्गह। उरिगण्डिताणं संजमेणं तवसा अप्पाणं भावेमाणा विहरन्ति, तेणं कालेणं तेणं समएणं धम्मघोसाणं थे
राणं अंतेवासी सुदत्ते णाम अणगारे उराले जाव लस्से मासंमासेणं खममाणे विहरति, तसे सुदत्ते अणजगारे मासक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेतिजहा गोयमसामी तहेव धम्मघोसे (सुधम्मे) धेरे |आपुच्छति जाव अडमाणे सुमुहस्स गाहावतिस्स गेहे अणुप्पविटे, तए णं से सुमुहे गाहावती सुदत्तं अणगारं एजमाणं पासति २त्ता हहतुट्टे आसणातो अब्भुट्टेति २ पायपीढाओ पञ्चोकहति २ पाउयातो ओमु. यति २ एगसाडियं उत्तरासंगं करेति २ सुदत्तं अणगारं सत्तट्ठ पयाई अणुगच्छति २त्ता तिक्खुत्तो आया-16 हिणपयाहिणं करेइ २त्ता बंदति णमंसति २ जेणेव भत्तघरे तेणेव उवागच्छति २त्ता सयहत्थेणं विउलेणं
१ 'जाइसंपन्ना' इद यावत्करणादिदं दृश्य-'कुलसंपन्ना वलसंपन्ना, एवं विणयणाणदसणचरित्तलजालाघवसंपन्ना ओवंसी है तेयसी वच्चंसी जसंसी'त्यादि । 'दुइजति गामाणुगाम दूइज्जमाणा' इति दृश्य, द्रवन्तो-च्छन्त इत्यर्थः । २ 'जहा गोयमसामी'ति
द्वितीयाध्ययचे दर्शितगौतमस्वामिमिक्षाचर्यान्यायेनायमपि मिक्षाटनसामाचारी प्रयुझे इत्यर्थः । ३ 'सुहम्मे थेरेति धर्मघोषस्थविरानित्यर्थः, धर्मशब्दसाम्याच्छब्दद्वयस्वाप्येकार्थत्वात् ,
~ 122 ~