SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) (११) श्रतस्कंध: [१], .....................-- अध्य यनं [१] ------ -- -- मूल [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: H प्रत सूत्रांक [३१] 54505645-1550-15015 दीप अनुक्रम है पाणिं गिण्हावेंति, तते णं से वेसमणे राया पूसनंदिकुमारस्स देवदत्तं दारियं सब्वइडीए जाव रवेणं महया इडीसकारसमुदएणं पाणिग्गहणं कारेति देवदत्ताए दारियाए अम्मापियरो मित्त जाव परियणं च विउलेण अ- सण ४ वत्थगंधमल्लालंकारेण य सकारेति सम्माणेति जाव पडिविसनेति, तए णं से पूसनंदीकुमारे देवदत्ताए सद्धिं उप्पि पासाय० फुद्देहिं मुइंगमत्थेहिं बत्तीसं० उवगिज जाब विहरति, तते णं से वेसमणे राया अन्नया कयाई कालधम्मुणा संजुत्ते नीहरणं जाव राया जाते, तए णं से पूसनंदी राया सिरी देवीए मायभत्तिते १'सब्विहिए' इत्यत्र यावत्करणादियं दृश्य'सबजुईए' सर्वात्या-आभरणादिसम्बन्धिन्या सर्वयुक्त्या वा उचितेषु वस्तुघटना| लक्षणया सर्वचलेन--सर्वसैन्येन सर्वसमुदायेन-पौरादिमीलनेन सर्वादरेण-सर्वोचितकृत्यकरणरूपेण 'सबविभूईए' सर्वसम्पदा 'सव्वविभूसाए' समस्तशोभया 'सव्वसंभमेण प्रमोदकृतौत्सुक्येन 'सबपुष्फगंधमलालंकारेण सन्चतूरसहसंनिनाएणं' सर्वतूर्यशब्दानां मीलने यः संगतो नितरी नादो-महान घोषस्तेनेत्यर्थः, अल्पेष्वपि ख्यादिषु सर्वशब्दप्रवृत्तिष्टा मत आह-'महता इड्डीए। | महता जुईए महता चलेणं महता समुदएणं महता वरतुरियजमगसमगपवाइएणं' 'जमगसमग'त्ति युगपत् , एतदेव विशेषेणाह--- खपणयपाहभेरिझलरिखरमुहिहुडुकमुरखमुइंगदुंदुहिनिम्मोसनाइयरवेणं तत्र शङ्खादीनां नितरां घोषो निघोंषो-महाप्रयत्नोत्पादितः शब्दः नादितं-वनिमात्र एतद्वयलक्षणो यो रवः स तथा तेनेति । २ 'सेयापीएहिं ति रजतसुवर्णमयैरित्यर्थः । ३ 'सिरीए देवीए मायाभत्ते यावि हुत्थति श्रिया देव्या मातेतिबहुमानबुवा भक्तो मातृभक्तश्चाप्यभून , ARSANSKRICS [३३] For P OW ... अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते- यत् सू० ३० स्थाने सू० ३१ इति क्रम मुद्रितं, मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है| इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पड़ा है। ~ 110~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy