SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१८-२१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८-२१] दीप अनुक्रम [२५-३०] ज्ञाताधर्म-णिया घोरुइणिया यशालासिय लउसिय दमिणी सिंहलि तह आरबी पुलिंदी य । पकणि बहणि मुरंढी सबरीओ पारसीओ या उत्क्षिप्तकथाङ्गम् ॥१०॥ छत्तधरी चेडीओ चामरधरतालियंटयधरीओ । सकरोडियाधरीउ खीराती पंच धावीओ ॥११ ।।अटुंगमदियाओ उम्म- ज्ञाते श्रीदिगविगमंडियाओ य । वण्णयचुण्णय पीसिय कीलाकारी य दवगारी ॥१२॥ उच्छाविया उ तह नाडइल्ल कोडूंविणी महाणसिणी। वीरसम॥४३॥ भंडारि अजधारि पुष्कधरी पाणीयधरी या॥१३॥वलकारिय सेज्जाकारियाओं अभंतरी उ बाहिरिया । पडिहारी मालारी पेसणकारीउ वसरणं अट्ट॥१४॥" अत्र चायं पाठक्रमः, खरूपंच-'अट्ट मउडे मउडपबरे अट्ट कुंडले कुंडलजोयप्पवरे, एवमौचित्येनाध्येयं, हारा हारौअष्टादशनवसरिकी एकावली-विचित्रमणिका, मुक्तावली-मुक्ताफलमयी, कनकावली-कनकमाणिकमयी, कटकानि-कलाचिकामरणानि योगो-युगलं तुटिका-माहुरक्षिका क्षौम-कासिक वटकं-बिसरीमयं पट्ट-पट्टसूत्रमयं दुकूल-दुकूलाभिधानवृक्षनिष्पन | बल्क-पक्षवल्कनिष्पनं, श्रीप्रभृतयः षट् देवताप्रतिमाः संभाव्यन्ते, नन्दादीनां लोकतोऽर्थोज्यसेयः, अन्ये साहुः-नंद-वृत्तं लोहासन भर्द्र-शरासन, मूढक इति यत्प्रसिद्धं, 'तल'त्ति-अस्यैवं पाठः, "अट्ठ तले तलप्पवरे सबरयणामए नियगवरभवणकेऊ" वे च तालवृक्षाः संभाच्यन्ते, ध्वजाः-केतवो 'चए'त्ति गोकलानि दशसाहसिकेण गोत्रजेनेत्येवं व्यं 'नाडय'त्ति 'बत्तीसहबद्रेणं नाडगेण मिति दृश्य, द्वात्रिंशबर्द्ध-द्वात्रिंशत्पात्रबद्धमिति व्याख्यातार', 'आसे'ति 'आसे आसप्पवरे सवरयणामए सिरिघरपडिरूवे-श्रीगृहं भाण्डागारं, एवं हस्तिनोऽपि, यानानि-शकटादीनि युग्यानि-गोल्लविषये प्रसिद्धानि जम्पानानिद्विहस्तप्रमा, ॥४३॥ राणानि चतुरस्राणि वेदिकोपशोभितानि शिविकाः कूटाकारणाच्छादिताः सन्दमानिका:-पुरुषप्रमाणायामा जम्पानविशेषा, गिल्लय:-हस्तिन उपरि कोहररूपा मानुष गिलन्तीवेति गिल्लया, लाटानां यानि अइपल्यानानि तान्यन्यविषयेषु बिल्लीओ ~89~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy