SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक ज्ञाताधर्म- कथाङ्गम्. ॥१६॥ [१४-१७] +[१४-R +१५-R] अखाताल्पोदकविदरिकासु यूथेषु च वानरादिसम्बन्धिषु पाठान्तरेण हदेषु च कक्षेषु च गहनेषु च नदीषु च-सरित्सु संगमेषु श्उरिक्षप्त||च-नदीमीलकेषु च विदरेषु च जलखानविशेषेषु 'अच्छमाणी यति तिष्ठन्ती प्रेक्षमाणा च-पश्यन्ती व्यवस्तूनि मजन्ती ज्ञाते मेघ च-स्मान्ती 'पल्लवाणि यति पल्लवान् किशलयानि 'माणेमाणी यत्ति मानयन्ती स्पर्शनद्वारेण 'विणेमाण ति दोहलं कुमारजविनयन्ती 'तंसि अकालदोहलंसि विणीयंसित्ति अकालमेघदोहदे विनीते सति सम्मानितदोहदा पूर्णदोहदेत्यर्थः, न्म सू.१८ 'जयं चिट्ठइत्ति यतनया यथा गर्भवाधा न भवति तथा तिष्ठति ऊर्द्धस्थानेन 'आसयइति आस्ते आश्रयति बा आसनं खपिति चेति हितं-मेधायुरादिवृद्धिकारणखान्मितमिन्द्रियानुकूलखाव पथ्यमरोगकारणलात 'नाइचिंत'ति अतीव चिन्ता यर्मिस्तदतिचिन्तं तथा यथा न भवतीत्येवं गर्भ परिवहतीति संबन्धः, नातिशोकं नातिदैन्यं नातिमोहं-नातिकामासक्ति नातिभय-18 मेतदेव संग्रहवचनेनाह--'व्यपगते'त्यादि, तत्र भयं-भीतिमात्र परित्रासोऽकस्मात् , ऋतुषु यथायथं भज्यमानाः सुखायेति 18 ऋतुभज्यमानसुखाः तैः। तते णं सा धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणरातिदियाणं वीतिताणं अद्धरत्तका. लसमयंसि सुकुमालपाणिपादं जाव सवंगसुंदरंगं दारगं पयाया, तएणं ताओ अंगपडियारिआओ धारिणी देवीं नवण्डं मासाणं जाव दारगं पयायं पासन्ति २ सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया | ॥३६॥ तेणेव उवागच्छति २ सेणियं रायं जएणं विजएण बद्धावति २ करयलपरिग्गहियं सिरसावतं मत्थए अंजलिं कहु एवं पदासी-एवं खलु देवाणुप्पिया! धारिणीदेवी णवण्हं मासाणं जाव दारगं पयाया दीप अनुक्रम [१९-२४] मेघकुमारस्य जन्म ~ 75~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy