SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” वर्ग: [१], मूलं [ १४९ ] आगमसूत्र [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रुतस्कन्धः [२], मुनि दीपरत्नसागरेण संकलित Eucatur International - अंगसूत्र-६ (मूलं+वृत्ति:) अध्ययनं [१५], सरणं राई दारिया जहेब काली तहेव निक्खता तहेब सरीरबाउसिया तं चैव सर्व्वं जाव अंतं काहिति । एवं खलु जंबू ! वियज्झयणस्स निक्लेवओ २ । जति णं भंते! तइयज्झयणस्स उक्खेवतो, एवं खलु जंबू ! रायगिहे णयरे गुणसिलए चेइए एवं जहेब राती तहेव रयणीवि, णवरं आमलकप्पा नयरी रयणी गाहावती रयणसिरी भारिया रयणी दारिया सेसं तहेव जाब अंतं काहिति ३ । एवं बिज्जूवि आमलकप्पा नपरी बिज्जुगाहावती विज्जुसिरिभारिया विज्जुदारिया सेसं तहेव ४ । एवं महावि आमलकप्पाए नयरीए मेहे गाहावती मेहसिरि भारिया मेहा दारिया सेसं तहेव ५ । एवं खलु जंबू समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स अयमद्वे पण्णत्ते (सूत्रं १४९ ) जति णं भंते! समणेणं जाव संपत्तेर्ण दोचस्स वग्गस्स उक्खेबओ, एवं खलु जंबू । समणेणं जाव संपत्तेर्ण दोचस्स वग्गस्स पंच अज्झयणा पं० तं०-सुंभा निसुंभा रंभा निरंभा मदणा, जति णं भंते! समणेणं जाव संपत्ते धम्मकहाणं दोचस्स वग्गस्स पंच अक्षयणा पं०, दोचस्स णं भंते! वग्गस्स पढमज्झयणस्स ० अट्ठे पं० १, एवं खलु जंबू । तेणं कालेणं २ रायगिहे णपरे गुणसीलए चेइए सामी समोसढो परिसा णिग्गया जाव पज्जुवासति तेणं कालेणं २ सुंभा देवी बलिचंचाए रायहाणीए सुंभवडेंसए भवणे सुनंसि सीहासांसि कालीगम एणं जाव पाहविहिं उवसेत्ता जाव पडिगया, पुवभवपुच्छा, सावस्थी णयरी कोट्टए चेहए जियसत्तू राया सुंभे गाहावती सुंभसिरी भारिया सुंभा दारिया सेसं जहा कालिया णवरं For Parts Only अत्र पञ्च अध्ययनात्मकः प्रथम-वर्गः परिसमाप्तः अथ द्वितियात् आरभ्य दशम-वर्गः पर्यन्ता वर्गाः (स्व-स्व अध्ययनानि समेता) कथ्यन्ते ~ 504~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy