SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------- वर्ग: [१], ---------- अध्ययनं [१-५], ---------- मूलं [१४८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्मकथाङ्गम्. थाश्रुतस्कन्धः ॥२४७ लकप्पं जंबुद्धीव २ विउलेणं ओहिणा आभोएमाणी २ पासह, तत्थ समणं भगवं महावीर जंबुद्दीवे २ भारहे वासे रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं उग्गिणिहत्ता संजमेणं तवसा अप्पार्ण भावेमार्ण पासति २त्ता हहतुट्ठचित्तमाणंदिया पीतिमणा जाव हयहियथा सीहासणाओ अन्भुटेति २ पायपीढाओ पचोरुहति २ पाउया ओमुयति २ तित्थगराभिमुही सत्तट्ट पयाई अणुगच्छति २ वाम जाणुं अंचेति २दाहिणं जाणु धरणियलंसि निहट्ठ तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेति २ईसिं पचुण्णमह २ कडयतुडियर्थभियातो भुयातो साहरति २ करयल जाव कड एवं व० णमोऽत्थु णं अरहताणं जाव संपत्ताणं णमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स बदामि णं भगवंतं तत्थगयं इह गए पासउ मे समणे भगवं महावीरे तत्थ गए इह गयंतिकटु वंदति २ नमंसति २सीहासणधरंसि पुरत्याभिमुहा निसपणा, तते गं तीसे कालीए देवीए इमेयारवे जाव समुप्पज्जित्था-सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुधासित्तएत्तिकडु एवं संपेहेति २ आभिओगिए देवे सहावेति २ एवं व०-एवं खलु देवा ! समणे भगवं महावीरे एवं जहा सुरियाभो तहेव आणत्तियं देह जाव दिवं सुरवराभिगमणजोगं करेह २ जाव पञ्चपिणह, तेवि तहेव करेत्ता जाव पञ्चप्पिणंति, णवरं जोयणसहस्सविच्छिण्णं जाणं सेसं तहेव तहेव णामगोयं साहेइ तहेव नविहिं उवदंसेइ जाव पडिगया। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति २ एवं व० ॥२४७॥ SAREauratonintamarina ~497~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy