SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३५] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: । इति॥'घाणिदियदुरन्तत्तणस्स आह एसिओ भवति दोसो। ओसहिगंघेणं विलाओ निद्धावई उलगों' ६, कण्ठ्या, शतिसकदु कसायंषमहुरं बहु खजपेजलेज्मेसु । आसायंमि उ गिद्धा मंति जिभिदियवसा॥७॥, पूर्ववत्, नवरं तिक्तानि-निम्बकटुकादीनि कदुकानि-शृङ्गबेरादीनि कयायाणि-मुमादीनि अम्लानि-तक्राविसंस्कृतानि मधुराणि-सण्डा-3 दीमि खायानि-कूरमोदकादीनि पेयानि-जलमयदुग्धादीनि लेखानि-अधुशिखरिणीप्रभृतीनि आस्वादे-से | 'जिभिदियदुईतत्तणस बह एतिजो भवा दोसो। जे गललग्मुक्खिचो फरह थलविरेडिओ मच्छो ॥८॥ कण्ठया, नवरं मलं-विजिपं सब लनः कण्ठे विदला उत्क्षिप्तो-जलादुतस्ततः कर्मधारयः, स्फुरति-स्पन्दते सले-भूतले 'विरेलिओति प्रसास्तिः वित इत्यर्थः यः स तथा ॥ 'उडभयमाणसुहेसु य सविभवहिययमणनिम्बुड़करेसु फासेसु रजमाणा रमति फार्सिदियवसहा॥॥ कण्ठ्या, नवरं ऋतुष-हेमन्तादिषु भव्यमानानि-सेव्यमानानि मुखानि-सुखकराणि तानि तथा तेषु,सविभवानि-18 समृद्धियुक्तानि महाधनानीत्यर्थः, हितकानि-प्रकत्यनुकूलानि सविभवानां वा-श्रीमतां हितकानि यानि तानि तथा मनसो नितिकराणि यानि तानि तथा ततः पदत्रयस्य तवयस्स चा कर्मधारयोऽतस्तेषु, सक्चन्दनाङ्गनावसनतूल्यादिषु द्रव्येविति गम्यते, 'फार्सिदियदुईतत्तणस्स अह एत्तिो हवइ दोसो। जं खणइ मत्थय कुंजरस्स लोहंकुसो तिक्खो ।।१०।। भावना प्रतीतैव, अथेन्द्रियाणां संवरे गुणमाह-कलरिभियमहुरतंतीतलतालवंसककहाभिरामेसु । सद्देसु जे न गिद्धा वसट्टमरणं न ते मरए [॥१२॥ पूर्ववत्, नवरमिह तव्यादयः शब्दकारणखेनोपचाराच्छन्दा एव विवक्षिता अतः शम्देष्वित्येतस्य विशेषणतया व्याख्येया:, तथा वशेन-इन्द्रियपारतक्येण ऋता:-पीडिता वार्ताः वशं वा-विषयपारतच्यं ऋता:-प्राप्ता वशााः तेषां मरणं वशाते ~ 470~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy