SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: कथाङ्गम्म १७अश्वज्ञाता. इन्द्रियास ॥२३॥ दोषगुणाः सू. १३५ मलयानि-मलयदेशोत्पन्नाः वस्त्रविशेषाः, पाठान्तरेण 'मसगाण यति मशका:-कृत्तिमण्डिताः वसविशेषाः शिलापट्टाः- मृणशिलाः, 'समियस्स'चि फणिकायाः, 'खलिणबंधेहि यत्ति खलिनैः-कविकः, 'उवीलणेहि य'ति अवपीडनाभि- बन्धनविशेषः, पाठान्तरे 'अहिलाणेहि' मुखबन्धनविशेषैः 'पडियाणएहि यति पटतानकं पर्याणस्वाधो यहीयते इति, शेष प्रायः प्रसिद्धं । अथेन्द्रियासंबृतानां स्वरूपस्खेन्द्रियासंवरदोषस्य चाभिधायक गाथाकदम्बकं वाचनान्तरेऽधिकमुपलभ्यते, तत्र कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु । सद्देसु रज्जमाणा रमंती सोहंदियवसहा ॥१॥ सोइंदियदुहन्तत्तणस्स अह एत्तिओ हवति दोसो । दीविगरुयमसहंतो वहबंधं तित्तिरो पत्तो ॥ २ ॥ धणजहणवणकरचरणणयणगवियविलासियगतीसु । रुवेसु रजमाणा रमंति चक्खिदियवसहा ॥३॥ चक्खिदियदुईतत्तणस्स अह एत्तिओ भवति दोसो । जं जलणंमि जलते पडति पर्यगो अबुद्धीओ॥४॥ अगुरुवरपवरघूवणउउयमल्लाणुलेवणविहीसु । गंधेसु रज्जमाणा रमंति पाणिदियवसा ॥५॥ पाणिदियदुईतत्तणस्स अह एत्तिओ हवह दोसो । ज ओसहिगंधेणं बिलाओ निद्धावती उरगो ॥६॥ तित्तकडुयं कसायंब महुरं बहुखजपेजलेझेसु आसायंमि उ गिद्धा रमति जिभिदियवसहा ॥७॥ जिभिदियदुईतत्तणस्स अह एत्तिओ हवह दोसो। जंगललग्गुक्खित्तो फुरह थलविरल्लिओ मच्छो ॥८॥ उउभयमाणसुहेहि य सविभवहिययगमणनिब्बुइकरेसु । फासेसु रजमाणा रमंति फासि दियव ae ॥२३॥ ~ 467~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy