SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: eeeeeeeeeserResese4 इतिकडु तेसु उकिडेसु सफरिसरसरूवगंधेसु अमुच्छिया ४ तेर्सि उकिटाणं सद्द आव गंधाणं दूरदूरेणं अवमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया णिन्भया णिरुधिग्गा सुहंसुहेणं विहरंति, एवामेव समणाउसो। जो अम्हं णिग्गयो वा २ सहफरिसरसरूवगंधा णो सज्जति से गंहलोए चेव बहणं समणाणं ४ अञ्चणिज्जे जाय वीतिवयति (सूत्रं १३३) तत्थ र्ण अस्थेगतिया आसा जेणेव उकिट्टसद्दफरिसरसरूवगंधा तेणेव उवा०२ तेसु उफिटेसु सफरिस ५ मुच्छिया जाव अज्झोववण्णा आसेविड पयत्ते यावि होत्था, तते णं ते आसा एए उकिटे सद्द ५ आसेवमाणा तेहिं यहूहिं कूडेहि य पासेहि य गलएसु य बझंति, तते णं ते कोटुंबिया एए आसे गिण्हंति २ एगद्वियाहिं पोयवहणे संचारेंति २ तणस्स कट्ठस्स जाव भरेंति, तते गं ते संजुत्ता दक्षिणाणुकूलेणं वाएणं जेणेव गंभीरपोयपदणे तेणेव उवा०२ पोयवहणं लंति २ ते आसे उत्तारेति २ जेणेव हत्यिसीसे णयरे जेणेव कणगकेऊ राया तेणेष उवागच्छन्ति २त्ता करयल जाव बद्धावेंति २ते आसे उवणेति, तते णं से कणगकेज तेसिं संजुत्तावाणियगाणं उस्सुकं वितरति २ सकारेति संमाणेति २ ता पडिविसजेति, तते णं से कणगकेक कोटुंबियपरिसे सहावेह २ सकारेति पडिविसजेति, तते णं से कणगकेफ आसमदए सद्दावेति २एवं च०तुम्भेणं देवा ! मम आसे विणएह, तते णं ते भासमद्दगा तहत्ति पडिसुणंति २ ते आसे यहूहिं मुहवंधेहि य कण्णबंधेहि यणासाबंधेहि य वालपंधेहि य खुरवंधेहि य कडगवंधेहि य ख लिणवंधेहि य अहिलाणेहि ~ 462~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy