SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्मकयाडम्. ॥२१॥ Se0e39000 दोवर्ति देषि साहत्थि उवणेति, तते णं से कण्हे वासुदेवे पउमणाभं एवं व०-हं भो पउमणाभा! १६ अमरअप्पत्थियपत्थिया ४ किपणं तुमंण जाणसि मम भगिणि दोवती देवी इह हरमाणमाणे तं एवमवि गए IS कङ्काज्ञा णत्थि ते ममाहितो इयाणिं भयमस्थित्तिकट्ठ पउमणाभं पडिविसज्जेति, दोवतिं देवि गिण्हतिर रहं दुरू द्रौपदीग वेषणप्रहेति २ जेणेव पंच पंडवे तेणेव उवा० २ पंचण्डं पंडवाणं दोवतिं देविं साहत्यि उवणेति, तते णं से | त्यानयन कण्हे पंचहि पंडवेहिं सद्धिं अप्पछडे छहिं रहेहिं लवणसमुई मझमझेणं जेणेव जंबुद्दीचे २ जेणेव सू. १२४ भारहे वासे तेणेव पहारेत्थ गमणाए (सूत्रं १२४) 'सारत्थति सारथ्यं सारथिकर्म, 'तए णं सा किड्डाविए'त्यादौ यावत्करणादेवं दृश्यं 'साभावियहसा चोदहजणस्स उस्सुयकर विचित्तमणिरयणबद्धच्छरुह'ति तत्र क्रीडापिका-क्रीडनधात्री 'साभावियहसति साझाविकः-अकैतवकृतो घर्षोघर्षणं यस्य स तथा तं दर्पणमिति योगः, 'चोदहजणस्स ऊसुयकरे ति तरुणलोकस्य औत्सुक्यकर-प्रेक्षणलम्पटसकर 'विचित्तमणिरयणबद्धच्छरुहति विचित्रमणिरर्बद्धः छरुको-मुष्टिग्रहणस्थानं यस्य स तथा तं 'चिल्लगे' दीप्यमानं दप्पे-18 म्-आदर्श दप्पणसंकंतर्विक्संदंसिए य सेति दर्पणे सङ्कान्तानि यानि राज्ञा विम्बानि-प्रतिविम्बानि तैः संदर्शिताः- २१९॥ उपलम्भिता ये ते तथा तांश्च से-तस्था दक्षिणहस्तेन दर्शयति स द्रोपद्या इति प्रक्रमः प्रबरराजसिंहान् , स्फुटमर्थतो विशदं । वर्णत: विशुद्ध शब्दार्थदोपरहितं रिमितं-खरघोलनाप्रकारोपेतं गम्भीरं-मेघशब्दवत् मधुरं-कर्णसुखकर भणित-भाषितं | ~441~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy