SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०९-११३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म-19 शिता काये इति गम्यते यया सा संघाटीबद्धिका तस्याः, णमित्यलकारे समतले द्वयोरपि भुवि विन्यस्तखात् पदे-पादौ यस्याः सा कथाङ्गम् समतलपदिका तस्याः 'आतापयितुं आतापना कर्त कल्पते इति योगः। तत्थ णं चंपाए ललिया नाम गोही परिवसति, नरवइदिण्णवि(प)यारा अम्मापिइनिययनिप्पिवासा ॥२०५॥ घेसविहारकयनिकेया नाणाविहअविणयप्पहाणा अड्डा जाव अपरिभूया, तत्थ णं चंपाए देवदत्ता नामं गणिया होत्था सुकुमाला जहा अंडणाए,तते णंतीसे ललियाए गोहीए अन्नया पंच गोहिल्लगपुरिसा देवदसाए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उज्जाणसिरिं पञ्चणुम्भवमाणा विहरंति, तत्थ णं एगे गोटिलगपुरिसे देवदत्तं गणियं उच्छंगे धरति एगे पिट्टओ आयवत्तं धरेइ एगे पुष्फपूरयं रएइ एगे पाए रएइ एगे चामरक्खेवं करेइ, तते णं सा सूमालिया अन्जा देवदत्तं गणियं तेहिं पंचहि गोहिल्लपुरिसेहिं सर्द्धि उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी पासति २ इमेयारूचे संकप्पे समुप्पज्जित्था-अहो णं इमा इत्थिया पुरा पोराणार्ण कम्माणं जाव विहरह, तं जति णं केइ इमस्स सुचरियस्स तवनियमभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तो गं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाई उसलाई जाव विहरितामित्तिकट्ठनियाणं करेतिर आयावणभूमिओपचोरुहति (सूत्रं ११४)तते णं सा सूमालिया अजा सरीरबउसा जाया यावि होत्था, अभिक्खण र हत्थे धोवेड पाए धोवेह सीसं घोवेह मुहं धोबेड़ धणंतराई धोवेह कक्वंतराहं धोवेह गोजसंतराई घोवेह जत्थ णं ठाणं वा सेज वा निसीहियं वा चेए १६ अपरकङ्काज्ञाता. सुकु. मालिका निदानं सू. ११४ ईशाने उपपातः सू. ११५ ॥२०५॥ ~ 413~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy