SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ------------------ अध्ययनं [१५], --------------- मूलं [१०५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०५]] दीप अनुक्रम [१५७]] अथ पंचदशज्ञातविवरणम् ॥ १५ ॥ अधुना पञ्चदशं वित्रियते, अस्य चैवं पूर्वेण सह सम्बन्धः-पूर्वस्मिन्नपमानाद्विषयत्यागः प्रतिपादितः, इह तु जिनोपदेशात् तत्र च सत्यर्थप्राप्तिस्तदभावे खनर्थप्राप्तिरभिधीयत इत्येवंसम्बद्धमिदम् जति णं भंते ! चोहसमस्स नायज्झयणस्स अयम? पण्णत्ते पन्नरसमस्स० के अढे पन्नत्ते?, एवं खलु जंबु। तेणं कालेणं २ चंपा नाम नयरी होत्था, पुन्नभद्दे चेहए जियसत्तू राया, तत्थ णं चंपाए नयरीए धणे णामं सत्थवाहे होत्था अड्डे जाव अपरिभूए, तीसे णं चंपाए नयरीए उत्तरपुरच्छिमे दिसिभाए अहिच्छत्ता नाम नयरी होत्था, रिद्वत्थिमियसमिद्धा वन्नओ, तत्थणं अहिच्छत्ताए नयरीए कणगकेउ नामंराया होस्था, महया वन्नओ, तरस धण्णस्स सत्यवाहस्स अन्नदा कदाइ पुवरत्तावरत्तकालसमयंसि इमेयाख्वे अब्भत्धिते चिंतिए पत्थिर मणोगए संकप्पे समुप्पज्जित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरं वाणिज्जाए गमित्तए, एवं संपेहेति २गणिमं च ४ चउविहं भंडं गेण्हइ २सगडीसागई सज्जेइ २ सगडीसागडं भरेति २ कोटुंबियपुरिसे सहावेति २ एवं व०-गच्छह णं तुम्भे देवा! चंपाए नगरीए सिंघाडग जाव पहेसुं एवं खलु देवाणु ! धणे सत्यवाहे विपुले पणिय. इच्छति अहिच्छत्तं नगरं वाणिज्जाए गमित्तते, तं जो ण देवाणु०1 चरए चा चीरिए वा चम्मखंडिए वा भिन्छुडे वा पंडरगे यद SAREaratunintentiational अथ अध्ययनं- १५ "नन्दिफ़ल" आरभ्यते ~388~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy