SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [१०० -१०१] दीप अनुक्रम [१५२ -१५३] “ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [१४], मूलं [ १००-१०१] श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥१८८॥ अन्नतरेसु देवलोएस देवत्ताए उववजिहिसि तं जति णं तुमं देवा० ! ममं ताओ देवलोपाओ आगम्म केवलिपन्नत्ते धम्मे बोहिहि तोऽहं विसज्जेमि, अह णं तुमं ममं ण संबोहेसि तो ते ण बिसज्जेमि, तते णं सा पोहिला तेयलिपुत्तस्स एयमहं पडिसुणेति तते णं तेयलिपुत्ते विपुलं असण ४ उवक्खडावेति २ मि. तणातिजावआमंते २ जाव सम्माणेइ २ पोहिलं पहायं जाव पुरिससहस्सवाहणीयं सिअं दुरूहित्ता मितणाति जाय परिवुढे सविट्टिए जाव वेणं तेतलीपुत्तस्स मज्झमज्झेणं जेणेव सुबयाणं उबस्सए तेणेव वा०२ सीयाओ पचोरुहति २ पोहिलं पुरतो कट्टु जेणेव सुधया अज्जा तेणेव उवागच्छति२ बंदति नम॑सति२ एवं ० एवं खलु देवा० 1 मम पोहिला भारिया इट्ठा ५ एस णं संसारभउद्विग्गा जाव पवतित्तए पडिच्छंतु णं देवा० ! सिस्सिणिभिक्वं दलयामि, अहासुहं मा०प० तते णं सा पोहिला सुषयाहिं अज्जाहिं एवं बुत्ता समाणा हट्ट उत्तरपुर० सयमेव आभरणमल्लालंकारं ओमुयति रसयमेव पंचमुट्ठियं लोयं करेह २ जेणेव सुइयाओ अजाओ तेणेव उवागच्छद्दरवंदति नम॑सति२एवं व०-आलिसे गं भंते! लोए एवं जहा देवानंदा जाव एफारस अंगाई बहूणि वासाणि सामन्नपरियागं पाउणइ २ मासियाए संलेहणाए अत्ताणं झोसेत्ता सहि भत्ता अण० आलोहयपडि० समाहिं पत्ता कालमासे कालं किचा अन्नतरेसु देवलोएस देवदताए उबवना (सू २००) तते णं से कणगरहे राया अन्नया कयाई कालधम्मुणा संजुत्ते यावि होस्था, तते राईसर जाव णीहरणं करेति २ अन्नमन्नं एवं ब० एवं खलु देवाणु ! कणगरहे राया रजे य जाव For Passa Lise Only तेतलिपुत्रस्य कथा, तेतलि-पत्नी पोट्टीलाया: बोधः, श्रावक्त्वं दीक्षा, संयमजीवनं देवत्व-प्राप्तिः ~379~ १४ तेतलिज्ञाता० पोदिलाया दीक्षादि सू. १०० ॥१८८॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy