SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [९६-९९] दीप अनुक्रम [१४८ -१५१] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [१४], मूलं [ ९६-९९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥१८७॥ रित वा?, अम्हे णं तव देवा० ! विचिन्तं केव लिपन्नन्तं धम्मं परिकहिजामो, तते णं सा पोहिला ओ अजाओ एवं व० - इच्छामि णं अजाओ ! तुम्हें अंतिए केवलिपन्नत्तं धम्मं निसामित्तए, तते गंताओ अजाओ पोहिलाए विचिन्तं धम्मं परिकर्हेति, तले णं सा पोहिला धम्मं सोचा निसम्म हट्ट० एवं व०सहामि णं अज्जाओ ! निग्गंधं पाचपणं जाव से जहेयं तुन्भे वयह, इच्छामि णं अहं तु अंति पंजाब धम्मं पडिवज्जिन्तए, अहासुहं, तए णं सा पोहिला तासिं अजाणं अंतिए पंचाणुच्चइयं जाव धम्मं पडिवज्जइ ताओ अज्जाओ बंदति नम॑सति २ पडिविसज्जेति, तए णं सा पोहिला समणोवासिया जाया जाब पडिला भेमाणी विहरइ (सूत्रं ९९ ) सर्व सुगम, नवरं 'कला'त्ति कलादो नाना मूषिकारदारक इति पितृव्यपदेशेनेति, 'अभितराणिजे ति आभ्यन्तरानाप्तानित्यर्थः, 'वियंगेइ जि व्यङ्गयति विगतकर्णनाशाहस्तायङ्गान् करोतीत्यर्थः, 'विइतेति त्ति विकृतन्तति छिनत्तीत्यर्थः, 'संरक्खमाणीय'त्ति संरक्षन्त्याः आपदः सङ्गोपयन्त्याः प्रच्छादनतः 'भिक्खा भायणे 'ति भिक्षाभाजनमिव भिक्षाभाजनं तदमार्क भिक्षोरिष निर्वाहकारणमित्यर्थः, 'पढमाए पोरुसीए सम्झाय'मित्यादौ यावत्करणादिदं द्रष्टव्यं - 'बीयाए पोरिसीए झाणं झियायह तईयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेड भायणवत्थाणि पडिलेहेइ भाषणाणि पमजइ भायणाणि उग्गाहेद २ जेणेव सुहयाओ अज्जाओ तेणेव उवागच्छन्ति २ सुखयाओ अज्जाओ वंदन्ति नर्मसन्तिरएवं क्यासी- इच्छामो णं तुम्मेहिं For Parts Only तेतलिपुत्रस्य कथा, तेतलि-पत्नी पोट्टीलाया: बोधः, श्रावक्त्वं दीक्षा, संयमजीवनं देवत्व-प्राप्तिः ~377~ १४ तेतलिज्ञाता०पोट्टिढायाः श्रमणोपा सिकात्वं सू. ९९ ॥ १८७॥ www.unibrary.or
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy