SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययन [१३], ----------------- मूलं [९५] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक [९५] 9800 द्रष्टव्यः--"संपन्नगुणोवि जओ सुसाहुसंसग्गिवजिओ पायं । पावइ गुणपरिहाणीं ददुरजीवोद मणियारो ॥ १ ॥ [संपन्नगुणोऽपि यतः सुसाधुसंसर्गवर्जितः प्रायः । प्राप्नोति गुणपरिहाणि दर्दुरजीव इव मणिकारः॥१॥ति, अथवातित्थयरवंदणत्थं चलिओ भावेण पावए सगं । जह दडुरदेवेणं पत्तं येमाणियसुरत्तं ॥२॥" [ तीर्थकरवन्दनार्थ चलितो भावेन प्रामोति खर्गम् । यथा द१रदेवेन प्राप्त वैमानिकसुरखम् ॥१॥]"ति त्रयोदशज्ञातविवरणं समाप्तम् ॥ १३ ॥ गाथा अथ चतुर्दशज्ञातविवरणम् । दीप अनुक्रम [१४६-१४७] अथ चतुर्दशज्ञात विवियते-अस्स चार्य पूर्वेण सहाभिसम्बन्धः-पूर्वस्मिन् सतां गुणानां सामग्यभावे हानिरुक्ता, इह तु| तथाविधसामग्रीसद्भावे गुणसम्पदुपजायते इत्यभिधीयते, इत्येवंसम्बद्धमिदम् जति णं भंते! तेरसमस्स ना. अयमढे पण्णत्ते चोहसमस्स के अढे पन्नते?, एवं खलु जंबू! तेणं कालेणं २ तेयलिपुरं नाम नगरं पमयवणे उजाणे कणगरहे राया, तस्स णं कणगरहस्स पउमावती देवी, तस्स णं कणगरहस्स तेयलिपुत्ते णामं अमचे सामदंड०, तत्थ णं तेयलिपुरे कलादे नाम मूसियार 9 09asraerseas अत्र अध्ययनं-१३ परिसमाप्तम् अथ अध्ययनं- १४ "तैतलीपुत्र" आरभ्यते ~370~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy