SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ---------------- मूलं [७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सत्राक [७८] दीप सेणं कालेणं २ सबदेवाणं आसणाति चलंति समोसढा सुणेति अट्ठाहियमहा० नंदीसरं जामेव दिसं पाउ० कुंभएवि निग्गच्छति। तते गं ते जितसत्तुपा० एप्पि० जेट्टपुत्ते रज्जे ठावेत्ता 'पुरिससहस्सवाहिणीयाओ दुरूढा सचिड्डीए जेणेव मल्ली अ० जाव पज्जुवासंति, तते णं मल्ली अ० तीसे महालियाए कुंभगस्स तेसिं च जियसत्तुपामुक्खाणं धम्मं कहेति परिसा जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया, कुंभए समणोवासप जाते, पडिगए, पभावती य, तते णं जितसत्तू छप्पि राया धम्मं सोचा आलित्तए णं भंते ! जाव पच्चया, चोद्दसपुषिणो अणंते केवले सिद्धा, ततेणं मल्ली अरहा सहसंबवणाओ मिक्खमति २ बहिया जणवयविहारं विहरह, मल्लिस्सणं भिसगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्या, मल्लिस्सणं अरहओ चत्तालीसं समणसाहस्सीओ उक्कोव्बंधुमतिपामोक्खाओ पणपण्णं अजियासाहस्सीओउको सावयाणं एगा सतसाहस्सी चुलसीतिं सहस्सा सावियाणं तिनि सयसाहसीओ पण्णढि च सहस्सा छस्सया चोइसपुवीण वीससया ओहिनाणीणं बत्तीसंसया केवलणाणीणं पणतीसं सया वेउबियाणं अट्ठसया मणपज्जवनाणीणं चोइससया वाईणं वीसं सया अणुत्तरोववातियाणं, मल्लिस्स अरहओ दुविहा अंतगडभूमी होत्था तंजहा-जुयंतकरभूमी परियायतकरभूमी य, जाव चीसतिमाओ पुरिसजुगाओ जुयंतकरभूमी, दुवासपरियाए अंतमकासी, मल्ली णं अरहा पणुवीस घणूतिमुहूं उच्चत्तेणं वपणेणं पियंगुसमे समचउरससंठाणे बजरिसभणारायसंघयणे मज्झदेसे सुहंसुहेशं विहरित्ता जेणेव अनुक्रम [१०९] मल्लिजिनस्य षड् मित्राणां दिक्ष-महोत्सव: ~310~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy