SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७६,७७] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६,७७] गाथा: तेणं कालेणं २ सकस्सासणं चलति, तते णं सके देविंदे ३ आसणं चलियं पासति २ ओहिं पञ्जति २ मलि अरहं ओहिणा आभोएति २ इमेयारूवे अन्भस्थिए जाच समुप्पवित्था-एवं खलु जंबुद्दीवे २ भारहे वासे मिहिलाए भगस्स० मल्ही अरहा निक्खमिस्सामित्ति मणं पहारेति.तं जीयमेयं तीयपचुप्पन्नमणागयाणं सकाणं ३ अरहंताणं भगवंताणं निक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलितए, तंजहा-'तिण्णेच य कोडिसया अवासीति च होंति कोडीओ। असितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥१॥ एवं संपेहेति २ वेसमणं देवं सद्दावेति २त्ता एवं खलु देवाणु ! जंबुद्दीवे २ भारहे वासे जाव असीर्ति च सयसहस्साई दलइत्तए, तं गच्छह णं देवाणुपिया! जंबु० भारहे• कुंभगभवणंसि इमेयाख्वं अत्थसंपदाणं साहराहि २ खिप्पामेव मम एयमाणत्तियं पञ्चप्पिणाहि, तते णं से वेसमणे देवे सक्केणं देविदेणं एवं युत्ते हढे करयल जाव पडिसुणेइर जंभए देवे सद्दावेइ२ एवं वयासीगच्छह णं तुम्भे देवाणु जंबुद्दीवं दीवं भारहं वासं मिहिलं रायहाणि कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असियं च सयसहस्साई अयमेयारूवं अत्थसंपयाणं साहरह २ मम एयमाणत्तियं पञ्चप्पिणह, तते गं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरच्छिमं दिसीभार्ग अवक्रमति २ जाव उत्तरवेवियाई रुवाई विइति २ताए उकिटाए जाव बीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रपणो भवणे तेणेव उवाग दीप अनुक्रम [९६ -१०८] INER भगवन्त मल्ली तिर्थकरस्य संवत्सरी-दानं ~302~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy