SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [७४,७५] + गाथा: दीप अनुक्रम [९२-९५] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्तिः ) अध्ययनं [८], मूलं [ ७४, ७५ ] + गाथा आगमसूत्र - [ ०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'पामोक्खं 'ति उत्तरं आक्षेपस्य परिहार इत्यर्थः, 'हीलंती' त्यादि हीलयन्ति जात्याद्युद्घट्टनतः निन्दन्ति-मनसा कुत्सन्ति खिसंति परस्परस्याग्रतः तदोपकीर्त्तनेन गर्छन्ते तत्समक्षमेव 'हरुयार्लि'ति विकोपयन्ति मुखमर्कटिकातः अभूयया स्वमुखचक्रताः कुर्वन्ति, 'बग्घाडियाओ' ति उपहासार्था रुतविशेषाः, 'कुसुलोदत' वि कुशलवार्त्ता, 'अगडददुरे सिय'त्ति कूपमण्डको भवेत्, 'जमगसमगं'ति युगपत् 'जन्तं गिण्हित्तए'ति यात्रां विग्रहार्थं गमनं ग्रहीतुं आदातुं विधातुमित्यर्थः, 'बलवाडयं' ति बलव्यापृतं सैन्यव्यापारवन्तं 'संपलग्गे 'त्यत्र योद्धमिति शेषः, 'हयमहियपवरवीर घाइयविवडिय चिंधद्धयपडागे ति हतः - सैन्यस्य हतत्वात् मथितो मानस्य निर्मथनात् प्रवरा वीरा-भटा घातिता विनाशिता यस्य स तथा विपतिता चिह्नध्वजाः- चिह्नभूतगरुडसिंहधरा वलकध्वजादयः पताकाश्च हस्तिनामुपरिवर्त्तिन्यः प्रबलपरबलप्रयुक्ताने कतीक्ष्णक्षुरप्रहारप्रकरेण दण्डादिच्छेदनाद्यस्य स तथा ततः पदचतुष्कस्य कर्मधारयः, अथवा हयमथिताः- अश्वमर्द्दिताः प्रवरवीरा यस्य घातिताश्च सत्यो विपतितादिध्वजपताका यस्य स तथा तं, 'दिसोदिसं'ति दिशो दिशि सर्वत इत्यर्थः, 'पडिसेहंति' चि - आयोधनाद्विनिवर्त्तयन्ति निराकुर्वन्तीत्यर्थः, 'अधारणिज्जं ति अधारणीयं धारयितुमशक्यं परचलमितिकृला, अथवा अधारणीयं- अयापनीयं यापना कर्तुमात्मनो न शक्यत इतिकृला 'निस्संचारं ति द्वारापद्वारैः जनप्रवेशनिर्गमवर्जितं यथा भवति 'निरुच्चारं' प्राकारस्योर्ध्व जनप्रवेशनिर्गमवर्जितं यथा भवति अथवा उच्चारः पुरीषं तद्विसर्गार्थं यजनानां बहिर्निर्गमनं तदपि स एवेति तेन वर्जितं यथा भवत्येवं सर्वतो दिक्षु समन्तात् विदिक्षु 'अवरुध्य' रोधकं कृता तिष्ठन्ति स्मेति, 'रहस्सिए' चि रहसिकान् गुप्तान् 'दूतसंप्रेषान' दूतप्रेषणानि 'पविरलमणूसंसिचि प्रविरलाः मनुष्याः मार्गादिषु यस्मिन् सन्ध्याकाल Education Intemation For Parks Use One ~300~ www.landbrary.org
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy