SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७१,७२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: शाताधर्मकथानम् मध्यभ्ययने सुक णकार) प्रत सूत्रांक [७१,७२] ॥१४शा पागमः सू.७२ दीप अनुक्रम [८९,९०] गच्छति २ करयल० बद्धावेत्ता एवं वदासी-एवं खलु सामी? अज तुन्भे अम्हे सहावेह २ जाव संधि संघाडेत्ता एतमाणं पञ्चप्पिणह, तते णं अम्हे तं दिवं कुंडलजुयलं गेण्हामो जेणेच सुवन्नगारभिसियाओ जाव नो संचाएमो संघाडिसए, तते णं अम्हे सामी! एयस्स दिवस्स कुंडलस्स अन्नं सरिसयं कुंडलजयलं घडेमो, तते णं से ऊभए राया तीसे सुवनगारसेणीए अंतिए एयमढे सोचा निसम्म आसुरुत्ते तिवलियं भिउडी निडाले साहड्ड एवं वदासी-से केणं तुम्भे कलायाणं भवह ? जे णं तुम्भे इमस्स कुंडलजुयलस्स नो संचाएह संधि संघाडेत्तए?, ते सुवन्नगारे निविसए आणति, तते ते सुवनगारा कुंभेणं रण्णा निविसया आणता समाणा जेणेव साति २ गिहाति तेणेव उवा०२ सभंडमत्तोवगरणमायाओ मिहिलाए रायहाणीए मज्झमझेणं निक्लमंति २ विदेहस्स जणवयस्स मज्झमझेणं जेणेव कासी जणवए जेणेच चाणारसी नयरी तेणेव उवा०२ अग्गुजाणंसि सगडीसागडं मोएन्ति २ महत्थं जाव पाहुडं गेण्हंति २सा वाणारसीनयरी मजझमझेणं जेणेव संखे कासीराया तेणेव उवागउछति २ करयल. जाव एवं अम्हे णे सामी! मिहिलातो नयरीओ कुंभएणं रत्ना निविसया आणत्ता समाणा इई हपमागता तं इच्छामो णं सामी! तुभ बाहरछायापरिग्गहिया निग्भया निरुविग्गा सुइंसुहेणं परिवसिउं, तते ण संखे कासीराया ते मुवनगारे एवं वदासी-किन्नं तुन्भे देवा! ऊंभएणं रखा निबिसया आणता ?, तते णं ते सुवन्नगारा संखं एवं वदासी-एवं खलु सामी ! कुंभगस्स esce ॥१४॥ | रुक्मी-नृपः, तस्य वर्णनं ~285~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy