SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [६९,७०] दीप अनुक्रम [८७,८८] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [८], मूलं [ ६९,७०] श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः यशब्दाभ्यामुच्यते-- प्रज्ञापयति प्ररूपयति, 'देवेण वा दाणवे त्यादाविदं द्रष्टव्यमपरं 'किनरेण वा किंपुरिसेण वा महोरगेण या गंधवेण व'ति तत्र देवो वैमानिको ज्योतिष्को वा दानवो भवनपतिः शेषा व्यन्तरभेदाः, 'वो सदहामि इत्यादि न श्रद्दधे प्रत्ययं न करोमि 'नो पत्तियामि' तत्र प्रीतिकं प्रीतिं न करोमि न रोचयामि -- अस्माकमप्येवंभूता गुणप्राप्तिर्भवत्येवं न रुचिविषयी करोमीति, 'पियधम्मेति धर्मप्रियो दृढधर्म्मा- आपद्यपि धर्मादविचलः, यावत्करणाद ऋयादिपदानि दृश्यानि, तत्र 'इहि'ति गुणर्द्धिः श्रुतिः - आन्तरं तेजः यशः - ख्यातिः वलं शारीरं वीर्य - जीवप्रभवं पुरुषकारः - अभियानविशेषः पराक्रमः स एव निष्पादितस्वविषयः लब्धादिपदानि तथैव, 'उस्तुकं विपरई चि शुल्काभावमनुजानातीत्यर्थः, 'गामागरे' त्यादाविदं द्रष्टव्यं - 'नगरखेडकब्बडमडच दोणमुहपट्टणनिगमसन्निवेसाई' इति तत्र ग्रामो - जनपदाध्यासितः आकरोहिरण्याद्युत्पत्तिस्थानं नगरं - करविरहितं खेटं धूलीप्राकारं कर्बट कुनगरं मडम्बं दूरवर्त्तिसन्निवेशान्तरं द्रोणमुखं – जलपथस्थलपथयुक्तं पचनं-जलपथस्थलपथयोरेकतरयुक्तं निगमो - वणिग्जनाधिष्ठितः सन्निवेशः कटकादीनामावासः, 'देवकन्नगा वे'त्यादाविदं दृश्यं - 'असुरकना वा नागकन्ना वा जrasar at jaaner वा रायकन्ना दे'ति, 'वाणियगजणियहासे'त्ति नैगमोत्पादितमल्लीविषयानुराग इत्यर्थः २ ।। Education Internation तेणं कालेणं २ कुणाला नाम जणवए होत्था, तस्थ णं सावत्थी नामं नगरी होत्था, तत्थ णं रुप्पी कुणालाहिवई नाम राया होत्था, तस्स णं रुप्पिस्स धुषा धारिणीए देवीए अत्तया सुबाहुनामं दारिया अङ्गच्छाय-नृपः, तस्य वर्णनं For Parts Only ~ 282~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy