SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [ ६५ ] दीप अनुक्रम [१] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः) श्रुतस्कन्धः [१] अध्ययनं [८], मूलं [ ६५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Education Internation वती देवीए कुच्छिसि आहारवर्षातीए सरीरवकंतीए भववकंतीए गन्मत्ताए वकते, तं स्यणिं च णं चोदस महासुमिणा बन्नओ, भत्तारकहणं सुमिणपाढगपुच्छा जाव विहरति । तते णं तीसे पभावतीए देवीए तिन्हं मासाणं बहुपडिपुन्नाणं इमेयारूवे डोहले पाउन्भूते धन्नाओ णं ताओ अम्मयाओ जाओ णं जलथलपभासुरप्पभूषणं दसद्धवन्नणं मल्लेणं अत्थुयपवत्थुयंसि सयणिजंसि सन्निसन्नाओ सण्णिवन्नाओ य विहरंति, एगं च महं सिरीदामगंडं पाडलमल्लियचंपयअसोगपुन्नागनागमरुयगद्मणण अणोज्जकोजयपरं परमसुहफासदसिणिज्जं महया गंधद्धणिं मुयंतं अग्घायमाणीओ डोहलं विर्णेति, तते णं तीसे भावती देवीए इमेयारूवं डोहलं पाउन्भूतं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय० जाव दसवनमलं कुंभग्गसो य भारग्गसो य कुंभगस्स रन्नो भवणंसि वा० साहरंति, एगं च णं महं सिरिदामगंडं जाव मुयंतं जवर्णेति, तए णं सा पभावती देवी जलथलय जाव मल्लेणं डोहलं विणेति, तणं सा प्रभावतीदेवी पसत्थडोहला जाव विहरह, तए णं सा पभावतीदेवी नवहं मासाणं अद्धइमाण य रतिंदियाणं जे से हेमंताणं पढमे मासे दोचे पक्खे मग्गसिरसुद्धे तस्स णं० एकारसीए पुखरतावरत० अस्सिणीमक्खतेणं उच्चद्वाण० जाव पमुश्यपक्कीलिए जणवएस आरोयाऽऽरोयं एकूणवीसतिमं तिस्थपरं पयाया (सूत्रं ६५) 'इक्खागराय'ति इक्ष्वाकूणां इक्ष्वाकुवंशजानां अथवा इक्ष्वाकुजनपदस्य राजा, स च कोशलजनपदोऽप्यभिधीयते यत्र भगवती मल्लिजिनस्य जन्मनः वर्णनं For Par Lise Only ~252~ nary or
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy