SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [१], ----------------- मूलं [५५,५६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ज्ञाताधर्मकथाङ्गम्. सूत्रांक ॥१०६॥ ज्ञाते शुकपरिव्राजकदीक्षा सू.५५ [५५,५६]] दीप अनुक्रम [६६-६८] सणा! अन्नदा मम एज्जमाणं पासित्ता अन्भुट्टेसि जाव वंदसि इयाणि सुदंसणा! तुम मम एजमाणं पासित्ता जाव णो वंदसि तं कस्स णं तुमे सुदंसणा! इमेयारूवे विणयमूलधम्मे पडिवन्ने, तते णं से सुदंसणे सुएणं परिवायएणं एवं कुत्ते समाणे आसणाओ अन्भुढेति २ करयल सुयं परिवायगं एवं वदासीएवं खलु देवाणुप्पिया ! अरहतो अरिहनेमिस्स अंतेवासी थावचापुत्ते नाम अणगारे जाव इहमागए इह घेव नीलासोए उजाणे विहरति, तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने, तते णं से सुए परिवायए सुदंसणं एवं वदासी-सं गच्छामो णं सुदंसणा! तव धम्मायरियरस धावचापुत्तस्स अंतिय पाउन्भवामो इमाई च णं एपारूवातिं अट्ठाई हेऊई पसिणाति कारणातिं वागरणाति पुच्छामो, तं जाणं मे से इमाई अट्ठातिं जाव वागरति तते णं अहं बंदामि नमसामि अह मे से इमार्ति अट्टाति जाव नो सेवाकरेति तते णं अहं एएहिं चेव अहिं हेऊहिं निष्पहपसिणवागरणं करिस्सामि, तते णं से सुए परिवायगसहस्सेणं सुदसणेण य सेटिणा सर्द्धि जेणेव नीलासोए उज्जाणे जेणेव थावचापुत्ते अणगारे तेणेव उवागच्छति २ सा थावचापुतं एवं वदासी-जत्ता ते भंते! जवणिज्जं ते अबाचाहंपि ते फासुयं विहारं ते, तते णं से थावचापुत्ते सुएणं परिवायगेणं एवं बुत्ते समाणे सुर्य परिवायगं एवं वदासी-सुया! जत्तावि मे जवणिज्जंपि मे अवाबाहंपि में फासुपविहारंपि मे, तते णं से सुए थावचापुत्तं एवं बदासी-किं भंते ! जत्ता, सुया! जन्नं मम णाणदंसणचरित्ततवसंजममातिएहिं जोएहिं जोयणा से तं जत्ता, से किं तं भंते! जवणिज, १. शुक्रपरिव्राजकस्य दिक्षाया: प्रसंग: ~215~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy