SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत 9trashatra सूत्रांक [५४] दीप अनुक्रम [६५] पडागातिपडागं पासंति २ विजाहरचारणे जाव पासित्ता सीवियाओ पचोरुहंति, तते णं से कण्हे वासुदेवे थावच्चापुत्तं पुरओ काउं जेणेव अरिहा अरिहनेमी सवं तं चैव आभरणं, तते णं से थावच्चागाहावाणी हंसलक्खणेणं पडगसाडएणं आभरणमल्लालंकारे पडिच्छह हारवारिधारछिन्नमुत्तावलिप्पगासाति अंसूणि विणिम्मुंचमाणी २ एवं वदासी-जतियत्वं जाया! घडियचं जाया! परिक्कमियचं जाया ! अस्सिं च णं अढे णो पमादयवं जामेव दिसि पाउन्मूता तामेव दिसि पडिगया, तते णं से थावच्चापुत्ते पुरिससहस्सेहि सद्धिं सयमेव पंचमुट्ठियं लोयं करेति जाव पचतिए । तते णं से थावचापुत्ते अणगारे जाते ईरियासमिए भासासमिए जाव विहरति, तते णं से थावच्चापुत्ते अरहतो अरिहनेमिस्स तहारूवाणं घेराणं अंतिए सामाइयमाझ्याति चोइस पुवाई अहिजति २ बहहिं जाव चउत्थेणं विहरति । तते णं अरिहा अरिङ्गनेमी थावचापुत्तस्स अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्ताए दलयति, तते णं से थावचापुत्ते अन्नया कयाई अरहं अरिहनेमि वंदति नमसति २ एवं बदासी-इच्छामि गं भंते! तुन्भेहि अन्मणुनाते समाणे सहस्सेणं अणगारेणं सद्धिं बहिया जणवयविहारं विहरित्तए, अहासुहं देवाणुपिआ! तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं तेणं उरालेणं [उरालेणं] उग्गेणं पयत्तेणं पग्गहिएणं बहिया जणवयविहारं विहरति । (सूत्रं ५४) 'नन्नत्य अप्पणो कम्मखएणति न इति यदेतन्मरणादिवारणक्तनिषेधनं तदन्यत्रात्मना कृतात् आत्मनो वा सम्ब a enerateasradhaSSC | थावच्चापुत्रस्य दिक्षाया: प्रसंग: ~ 208~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy