SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [ ५३ ] दीप अनुक्रम [६४] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः) श्रुतस्कन्ध: [१] अध्ययनं [५], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६ ] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मूलं [ ५३ ] ॥१०१॥ ज्ञाताधर्म - २) विकीमिति पाठः तत्र सामुदायिकी जनमीलकप्रयोजना | 'निद्धमहुरगंभीरपडिसु एणंपिव' ति त्रिग्धं मधुरं गम्भीरं प्रति- १५ शैलककथाङ्गम् श्रुतं प्रतिशब्दो यस्य स तथा तेनेव, केनेत्याह- 'शारदिकेन' शरत्कालजातेन 'बलाहकेन' मेघेनानुरसितं शब्दायितं भेर्याः, ज्ञाते स्थाशृङ्गाटकादीनि प्राम्बत्, गोपुरं नगरद्वारं प्रासादो- राजगृहं द्वाराणि प्रतीतानि भवनानि - गृहाणि देवकुलानि - प्रतीतानि तेषु पत्यापुत्रया: 'पडिय'ति प्रतिश्रुताः प्रतिशब्दकास्तासां यानि शतसहस्राणि - लक्षास्तैः संकुला या सा तथा तां कुर्वन्, कामि-दीक्षा सू. त्याह- द्वारकावर्ती नगरीं, कथंभूतामित्याह- 'सम्भितरबाहिरियं' ति सहाभ्यन्तरेण-मध्यभागेन बाहिरिकया च- प्राकाराद्रहिर्नगरदेशेन या सा तथा साभ्यन्तरवाहिरिका तां, 'से' इति स भेरीसम्बन्धी शब्द: 'विप्पसरित्थ'त्ति विप्रासरत 'पामोक्खाई'ति प्रमुखाः 'आविद्वबग्घारियमलदामकलावत्ति परिहितप्रलम्बपुष्पमालासमूहा इत्यादिर्वर्णकः प्राग्वत् 'पुरिसवग्गुरापरिखित्ता' वागुरा- मृगबन्धनं वागुरेव वागुरा समुदायः । ५४ धावचापुतेवि णिग्गए जहा मेहे तहेव धम्मं सोचा णिसम्म जेणेव थावचा गाहावतिणी तेणेव उवागच्छति २ पायरगहणं करेति जहा मेहस्स तहा चेव णिवेयणा जाहे नो संचाएति विसयाणुलोमाहिय विसयपडकूलेहि य बहूहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आघवितए वा ४० ताहे अकामिया चैव धावचापुत्तदारंगस्स निक्खमणमणुमन्नित्था नवरं निक्खमणाभिसेयं पासामो, तर णं से धावचापुते तुसिणीए संचिह्न, तते णं सा थावच्चा आसणाओ अन्भुट्टेति २ महत्वं महग्धं महरिहं रायरिहं पाहुडं गेण्हति २ मित्त जाव संपरिवडा जेणेव कण्हस्स वासुदेवस्स भवणवर थावच्चापुत्रस्य दिक्षायाः प्रसंग: For Parts Only ~ 205~ ॥१०१॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy