SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [३], ----------------- मूलं [४५,४६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५,४६]] दीप अनुक्रम [५६,५७] २सकम्मसंपत्ता जाया यावि होत्था। (सूत्रं ४५)तस्थ णं चंपाए नयरीए देवदत्ता नामंगणिया परिवसइ अड्डा जाव भत्तपाणा चउसटिकलापंडिया चउसहिगणियागुणोववेया अउणत्तीसं विसेसे रममाणी एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडियोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारुवेसा संगयगयहसिय० ऊसियझया सहस्सलंमा विदिन्नछत्तचामरबालवियणिया कन्नीरहप्पयाया यावि होत्था बहूणं गणियासहस्साणं आहेवच्चं जाव विहरति, तते णं तेसिं सत्यवाहदारंगाणं अन्नया कदाइ पुवावरण्हकालसमयंसि जिमियभुत्तुत्तरगयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुतिभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था, तं सेयं खलु अम्हें देवाणुप्पिया ! कल्लं जाव जलते विपुलं असणं ४ उवक्खडावेत्ता तं विपुलं असणं ४ धूवपुष्फगंधवस्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरिं पचणुभवमाणाणं विहरित्तएत्तिकटु अन्नमन्नस्स एयमह पडिसुणेति २ कलं पाउन्भूए कोडुबियपुरिसे सद्दावेंति २ एवं वदासी-च्छह णं देवाणुप्पिया! विपुलं असणं ४ उवक्खडेह २ तं विपुलं असणं ४ धूवपुष्पं ग़हाय जेणेव सुभूभिभागे उजाणे जेणेव गंदापुक्खरिणी तेणामेव उवागच्छह २ नंदापुक्खरिणीतो अदूरसामंते थूणामंडवं आहणह २ आसितसम्मज्जितोवलितं सुगंध जाव कलियं करेह २ अम्हे पडिवालेमाणा रचिट्ठह जाच चिट्ठति, तए णं सत्थवाहदारगा दोचंपि कोढुंबियपुरिसे सद्दावेंति २ एवं वदासी-खिप्पामेव लहुकरणजुत्तजो ~186~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy