SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [४१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: जाताधर्म कधाहम्. प्रत सूत्रांक २ संघाटज्ञाते दृष्टा तोपसंहारसू.४१ ॥८८ [४१] दीप अनुक्रम [१२] से धणे जेणेव सए गिहे तेणेव उवागच्छति २ जाविय से तत्थ बाहिरिया परिसा भवति तं०-दा- साति वा पेस्साति वा भियगाइ वा भाइल्लगाइ वा, सेवि य णं धपणं सत्यवाहं एजंतं पासति २ पायवडियाए खेमकुसलं पुच्छंति, जावि य से तत्थ अन्भंतरिया परिसा भवति तं०-मायाइ वा पियाइ. वा भायाति वा भगिणीति वा, सावि य णं धणं सत्यवाहं एजमाणं पासति २ आसणाओ अन्भुतुति २ कंठाकंठियं अवयासिय पाहप्पमोक्खणं करेति, तते णं से धपणे सत्यवाहे जेणेव भद्दा भारिया तेणेव उवागच्छति, तते णं सा भद्दा धणं सत्ववाह एज्जमाणं पासति पासित्ता णो आढाति नो परियाणाति अणाढायमाणी अपरिजाणमाणी तुसिणीया परम्मुही संचिट्ठति, तते णं से धपणे सत्यवाहे भई भारियं एवं वदासी-किन्नं तुन्भं देवाणुप्पिएन तुट्ठी वा न हरिसे वा नाणंदे वा जं मए सएणं अत्यसारेणं रायकजातो अप्पाणं विमोतिए, तते णं सा भद्दा धणं सत्थवाहं एवं वदासी-कहनं देवाणुप्पिया! मम तुही वा जाव आणंदे वा भविस्सति जेणं तुम मम पुत्तघायगस्स जाव पञ्चामित्तस्स ततो विपुलातो असण०४ संविभागं करेसि, तते णं से धपणे भई एवं वदासी-नोखलु देवाणुप्पिए ! धम्मोसि वा तवोत्ति वा कयपडिकइया चा लोगजत्ताति वा नायएति वा घाडिएति वा सहाएति वा सुहितिवा ततो विपुलातो असण.४ संविभागे कर नन्नत्थ सरीरचिंताए, तते णं सा भद्दा घपणेणं सत्यवाहेणं एवं बुत्ता समाणी हट्ट जाव आसणातो अन्भुढेति कंठाठिं अवयासेति खेमकुसलं पुच्छति २ पहाया ॥८८ | धन्यसार्थवाहः एवं विजयस्तेनस्य कथा ~179~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy